Declension table of ?gahita

Deva

MasculineSingularDualPlural
Nominativegahitaḥ gahitau gahitāḥ
Vocativegahita gahitau gahitāḥ
Accusativegahitam gahitau gahitān
Instrumentalgahitena gahitābhyām gahitaiḥ gahitebhiḥ
Dativegahitāya gahitābhyām gahitebhyaḥ
Ablativegahitāt gahitābhyām gahitebhyaḥ
Genitivegahitasya gahitayoḥ gahitānām
Locativegahite gahitayoḥ gahiteṣu

Compound gahita -

Adverb -gahitam -gahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria