Declension table of ?gahayiṣyat

Deva

NeuterSingularDualPlural
Nominativegahayiṣyat gahayiṣyantī gahayiṣyatī gahayiṣyanti
Vocativegahayiṣyat gahayiṣyantī gahayiṣyatī gahayiṣyanti
Accusativegahayiṣyat gahayiṣyantī gahayiṣyatī gahayiṣyanti
Instrumentalgahayiṣyatā gahayiṣyadbhyām gahayiṣyadbhiḥ
Dativegahayiṣyate gahayiṣyadbhyām gahayiṣyadbhyaḥ
Ablativegahayiṣyataḥ gahayiṣyadbhyām gahayiṣyadbhyaḥ
Genitivegahayiṣyataḥ gahayiṣyatoḥ gahayiṣyatām
Locativegahayiṣyati gahayiṣyatoḥ gahayiṣyatsu

Adverb -gahayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria