Declension table of ?gahyamāna

Deva

MasculineSingularDualPlural
Nominativegahyamānaḥ gahyamānau gahyamānāḥ
Vocativegahyamāna gahyamānau gahyamānāḥ
Accusativegahyamānam gahyamānau gahyamānān
Instrumentalgahyamānena gahyamānābhyām gahyamānaiḥ gahyamānebhiḥ
Dativegahyamānāya gahyamānābhyām gahyamānebhyaḥ
Ablativegahyamānāt gahyamānābhyām gahyamānebhyaḥ
Genitivegahyamānasya gahyamānayoḥ gahyamānānām
Locativegahyamāne gahyamānayoḥ gahyamāneṣu

Compound gahyamāna -

Adverb -gahyamānam -gahyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria