Declension table of ?gahayantī

Deva

FeminineSingularDualPlural
Nominativegahayantī gahayantyau gahayantyaḥ
Vocativegahayanti gahayantyau gahayantyaḥ
Accusativegahayantīm gahayantyau gahayantīḥ
Instrumentalgahayantyā gahayantībhyām gahayantībhiḥ
Dativegahayantyai gahayantībhyām gahayantībhyaḥ
Ablativegahayantyāḥ gahayantībhyām gahayantībhyaḥ
Genitivegahayantyāḥ gahayantyoḥ gahayantīnām
Locativegahayantyām gahayantyoḥ gahayantīṣu

Compound gahayanti - gahayantī -

Adverb -gahayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria