तिङन्तावली गह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगहयति गहयतः गहयन्ति
मध्यमगहयसि गहयथः गहयथ
उत्तमगहयामि गहयावः गहयामः


आत्मनेपदेएकद्विबहु
प्रथमगहयते गहयेते गहयन्ते
मध्यमगहयसे गहयेथे गहयध्वे
उत्तमगहये गहयावहे गहयामहे


कर्मणिएकद्विबहु
प्रथमगह्यते गह्येते गह्यन्ते
मध्यमगह्यसे गह्येथे गह्यध्वे
उत्तमगह्ये गह्यावहे गह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगहयत् अगहयताम् अगहयन्
मध्यमअगहयः अगहयतम् अगहयत
उत्तमअगहयम् अगहयाव अगहयाम


आत्मनेपदेएकद्विबहु
प्रथमअगहयत अगहयेताम् अगहयन्त
मध्यमअगहयथाः अगहयेथाम् अगहयध्वम्
उत्तमअगहये अगहयावहि अगहयामहि


कर्मणिएकद्विबहु
प्रथमअगह्यत अगह्येताम् अगह्यन्त
मध्यमअगह्यथाः अगह्येथाम् अगह्यध्वम्
उत्तमअगह्ये अगह्यावहि अगह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगहयेत् गहयेताम् गहयेयुः
मध्यमगहयेः गहयेतम् गहयेत
उत्तमगहयेयम् गहयेव गहयेम


आत्मनेपदेएकद्विबहु
प्रथमगहयेत गहयेयाताम् गहयेरन्
मध्यमगहयेथाः गहयेयाथाम् गहयेध्वम्
उत्तमगहयेय गहयेवहि गहयेमहि


कर्मणिएकद्विबहु
प्रथमगह्येत गह्येयाताम् गह्येरन्
मध्यमगह्येथाः गह्येयाथाम् गह्येध्वम्
उत्तमगह्येय गह्येवहि गह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगहयतु गहयताम् गहयन्तु
मध्यमगहय गहयतम् गहयत
उत्तमगहयानि गहयाव गहयाम


आत्मनेपदेएकद्विबहु
प्रथमगहयताम् गहयेताम् गहयन्ताम्
मध्यमगहयस्व गहयेथाम् गहयध्वम्
उत्तमगहयै गहयावहै गहयामहै


कर्मणिएकद्विबहु
प्रथमगह्यताम् गह्येताम् गह्यन्ताम्
मध्यमगह्यस्व गह्येथाम् गह्यध्वम्
उत्तमगह्यै गह्यावहै गह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगहयिष्यति गहयिष्यतः गहयिष्यन्ति
मध्यमगहयिष्यसि गहयिष्यथः गहयिष्यथ
उत्तमगहयिष्यामि गहयिष्यावः गहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगहयिष्यते गहयिष्येते गहयिष्यन्ते
मध्यमगहयिष्यसे गहयिष्येथे गहयिष्यध्वे
उत्तमगहयिष्ये गहयिष्यावहे गहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगहयिता गहयितारौ गहयितारः
मध्यमगहयितासि गहयितास्थः गहयितास्थ
उत्तमगहयितास्मि गहयितास्वः गहयितास्मः

कृदन्त

क्त
गहित m. n. गहिता f.

क्तवतु
गहितवत् m. n. गहितवती f.

शतृ
गहयत् m. n. गहयन्ती f.

शानच्
गहयमान m. n. गहयमाना f.

शानच् कर्मणि
गह्यमान m. n. गह्यमाना f.

लुडादेश पर
गहयिष्यत् m. n. गहयिष्यन्ती f.

लुडादेश आत्म
गहयिष्यमाण m. n. गहयिष्यमाणा f.

तव्य
गहयितव्य m. n. गहयितव्या f.

यत्
गह्य m. n. गह्या f.

अनीयर्
गहनीय m. n. गहनीया f.

अव्यय

तुमुन्
गहयितुम्

क्त्वा
गहयित्वा

ल्यप्
॰गहय्य

लिट्
गहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria