Declension table of ?gahayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegahayiṣyamāṇā gahayiṣyamāṇe gahayiṣyamāṇāḥ
Vocativegahayiṣyamāṇe gahayiṣyamāṇe gahayiṣyamāṇāḥ
Accusativegahayiṣyamāṇām gahayiṣyamāṇe gahayiṣyamāṇāḥ
Instrumentalgahayiṣyamāṇayā gahayiṣyamāṇābhyām gahayiṣyamāṇābhiḥ
Dativegahayiṣyamāṇāyai gahayiṣyamāṇābhyām gahayiṣyamāṇābhyaḥ
Ablativegahayiṣyamāṇāyāḥ gahayiṣyamāṇābhyām gahayiṣyamāṇābhyaḥ
Genitivegahayiṣyamāṇāyāḥ gahayiṣyamāṇayoḥ gahayiṣyamāṇānām
Locativegahayiṣyamāṇāyām gahayiṣyamāṇayoḥ gahayiṣyamāṇāsu

Adverb -gahayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria