Conjugation tables of gad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgadayāmi gadayāvaḥ gadayāmaḥ
Secondgadayasi gadayathaḥ gadayatha
Thirdgadayati gadayataḥ gadayanti


PassiveSingularDualPlural
Firstgadye gadyāvahe gadyāmahe
Secondgadyase gadyethe gadyadhve
Thirdgadyate gadyete gadyante


Imperfect

ActiveSingularDualPlural
Firstagadayam agadayāva agadayāma
Secondagadayaḥ agadayatam agadayata
Thirdagadayat agadayatām agadayan


PassiveSingularDualPlural
Firstagadye agadyāvahi agadyāmahi
Secondagadyathāḥ agadyethām agadyadhvam
Thirdagadyata agadyetām agadyanta


Optative

ActiveSingularDualPlural
Firstgadayeyam gadayeva gadayema
Secondgadayeḥ gadayetam gadayeta
Thirdgadayet gadayetām gadayeyuḥ


PassiveSingularDualPlural
Firstgadyeya gadyevahi gadyemahi
Secondgadyethāḥ gadyeyāthām gadyedhvam
Thirdgadyeta gadyeyātām gadyeran


Imperative

ActiveSingularDualPlural
Firstgadayāni gadayāva gadayāma
Secondgadaya gadayatam gadayata
Thirdgadayatu gadayatām gadayantu


PassiveSingularDualPlural
Firstgadyai gadyāvahai gadyāmahai
Secondgadyasva gadyethām gadyadhvam
Thirdgadyatām gadyetām gadyantām


Future

ActiveSingularDualPlural
Firstgadayiṣyāmi gadayiṣyāvaḥ gadayiṣyāmaḥ
Secondgadayiṣyasi gadayiṣyathaḥ gadayiṣyatha
Thirdgadayiṣyati gadayiṣyataḥ gadayiṣyanti


MiddleSingularDualPlural
Firstgadayiṣye gadayiṣyāvahe gadayiṣyāmahe
Secondgadayiṣyase gadayiṣyethe gadayiṣyadhve
Thirdgadayiṣyate gadayiṣyete gadayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgadayitāsmi gadayitāsvaḥ gadayitāsmaḥ
Secondgadayitāsi gadayitāsthaḥ gadayitāstha
Thirdgadayitā gadayitārau gadayitāraḥ

Participles

Past Passive Participle
gadita m. n. gaditā f.

Past Active Participle
gaditavat m. n. gaditavatī f.

Present Active Participle
gadayat m. n. gadayantī f.

Present Passive Participle
gadyamāna m. n. gadyamānā f.

Future Active Participle
gadayiṣyat m. n. gadayiṣyantī f.

Future Middle Participle
gadayiṣyamāṇa m. n. gadayiṣyamāṇā f.

Future Passive Participle
gadayitavya m. n. gadayitavyā f.

Future Passive Participle
gadya m. n. gadyā f.

Future Passive Participle
gadanīya m. n. gadanīyā f.

Indeclinable forms

Infinitive
gadayitum

Absolutive
gadayitvā

Absolutive
-gadayya

Periphrastic Perfect
gadayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgadayāmi gadayāvaḥ gadayāmaḥ
Secondgadayasi gadayathaḥ gadayatha
Thirdgadayati gadayataḥ gadayanti


MiddleSingularDualPlural
Firstgadaye gadayāvahe gadayāmahe
Secondgadayase gadayethe gadayadhve
Thirdgadayate gadayete gadayante


PassiveSingularDualPlural
Firstgadye gadyāvahe gadyāmahe
Secondgadyase gadyethe gadyadhve
Thirdgadyate gadyete gadyante


Imperfect

ActiveSingularDualPlural
Firstagadayam agadayāva agadayāma
Secondagadayaḥ agadayatam agadayata
Thirdagadayat agadayatām agadayan


MiddleSingularDualPlural
Firstagadaye agadayāvahi agadayāmahi
Secondagadayathāḥ agadayethām agadayadhvam
Thirdagadayata agadayetām agadayanta


PassiveSingularDualPlural
Firstagadye agadyāvahi agadyāmahi
Secondagadyathāḥ agadyethām agadyadhvam
Thirdagadyata agadyetām agadyanta


Optative

ActiveSingularDualPlural
Firstgadayeyam gadayeva gadayema
Secondgadayeḥ gadayetam gadayeta
Thirdgadayet gadayetām gadayeyuḥ


MiddleSingularDualPlural
Firstgadayeya gadayevahi gadayemahi
Secondgadayethāḥ gadayeyāthām gadayedhvam
Thirdgadayeta gadayeyātām gadayeran


PassiveSingularDualPlural
Firstgadyeya gadyevahi gadyemahi
Secondgadyethāḥ gadyeyāthām gadyedhvam
Thirdgadyeta gadyeyātām gadyeran


Imperative

ActiveSingularDualPlural
Firstgadayāni gadayāva gadayāma
Secondgadaya gadayatam gadayata
Thirdgadayatu gadayatām gadayantu


MiddleSingularDualPlural
Firstgadayai gadayāvahai gadayāmahai
Secondgadayasva gadayethām gadayadhvam
Thirdgadayatām gadayetām gadayantām


PassiveSingularDualPlural
Firstgadyai gadyāvahai gadyāmahai
Secondgadyasva gadyethām gadyadhvam
Thirdgadyatām gadyetām gadyantām


Future

ActiveSingularDualPlural
Firstgadayiṣyāmi gadayiṣyāvaḥ gadayiṣyāmaḥ
Secondgadayiṣyasi gadayiṣyathaḥ gadayiṣyatha
Thirdgadayiṣyati gadayiṣyataḥ gadayiṣyanti


MiddleSingularDualPlural
Firstgadayiṣye gadayiṣyāvahe gadayiṣyāmahe
Secondgadayiṣyase gadayiṣyethe gadayiṣyadhve
Thirdgadayiṣyate gadayiṣyete gadayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgadayitāsmi gadayitāsvaḥ gadayitāsmaḥ
Secondgadayitāsi gadayitāsthaḥ gadayitāstha
Thirdgadayitā gadayitārau gadayitāraḥ

Participles

Past Passive Participle
gadita m. n. gaditā f.

Past Active Participle
gaditavat m. n. gaditavatī f.

Present Active Participle
gadayat m. n. gadayantī f.

Present Middle Participle
gadayamāna m. n. gadayamānā f.

Present Passive Participle
gadyamāna m. n. gadyamānā f.

Future Active Participle
gadayiṣyat m. n. gadayiṣyantī f.

Future Middle Participle
gadayiṣyamāṇa m. n. gadayiṣyamāṇā f.

Future Passive Participle
gadanīya m. n. gadanīyā f.

Future Passive Participle
gadayitavya m. n. gadayitavyā f.

Indeclinable forms

Infinitive
gadayitum

Absolutive
gadayitvā

Absolutive
-gadya

Periphrastic Perfect
gadayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstjāgadye jāgadyāvahe jāgadyāmahe
Secondjāgadyase jāgadyethe jāgadyadhve
Thirdjāgadyate jāgadyete jāgadyante


Imperfect

MiddleSingularDualPlural
Firstajāgadye ajāgadyāvahi ajāgadyāmahi
Secondajāgadyathāḥ ajāgadyethām ajāgadyadhvam
Thirdajāgadyata ajāgadyetām ajāgadyanta


Optative

MiddleSingularDualPlural
Firstjāgadyeya jāgadyevahi jāgadyemahi
Secondjāgadyethāḥ jāgadyeyāthām jāgadyedhvam
Thirdjāgadyeta jāgadyeyātām jāgadyeran


Imperative

MiddleSingularDualPlural
Firstjāgadyai jāgadyāvahai jāgadyāmahai
Secondjāgadyasva jāgadyethām jāgadyadhvam
Thirdjāgadyatām jāgadyetām jāgadyantām

Participles

Present Middle Participle
jāgadyamāna m. n. jāgadyamānā f.

Indeclinable forms

Periphrastic Perfect
jāgadyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjigadiṣāmi jigadiṣāvaḥ jigadiṣāmaḥ
Secondjigadiṣasi jigadiṣathaḥ jigadiṣatha
Thirdjigadiṣati jigadiṣataḥ jigadiṣanti


PassiveSingularDualPlural
Firstjigadiṣye jigadiṣyāvahe jigadiṣyāmahe
Secondjigadiṣyase jigadiṣyethe jigadiṣyadhve
Thirdjigadiṣyate jigadiṣyete jigadiṣyante


Imperfect

ActiveSingularDualPlural
Firstajigadiṣam ajigadiṣāva ajigadiṣāma
Secondajigadiṣaḥ ajigadiṣatam ajigadiṣata
Thirdajigadiṣat ajigadiṣatām ajigadiṣan


PassiveSingularDualPlural
Firstajigadiṣye ajigadiṣyāvahi ajigadiṣyāmahi
Secondajigadiṣyathāḥ ajigadiṣyethām ajigadiṣyadhvam
Thirdajigadiṣyata ajigadiṣyetām ajigadiṣyanta


Optative

ActiveSingularDualPlural
Firstjigadiṣeyam jigadiṣeva jigadiṣema
Secondjigadiṣeḥ jigadiṣetam jigadiṣeta
Thirdjigadiṣet jigadiṣetām jigadiṣeyuḥ


PassiveSingularDualPlural
Firstjigadiṣyeya jigadiṣyevahi jigadiṣyemahi
Secondjigadiṣyethāḥ jigadiṣyeyāthām jigadiṣyedhvam
Thirdjigadiṣyeta jigadiṣyeyātām jigadiṣyeran


Imperative

ActiveSingularDualPlural
Firstjigadiṣāṇi jigadiṣāva jigadiṣāma
Secondjigadiṣa jigadiṣatam jigadiṣata
Thirdjigadiṣatu jigadiṣatām jigadiṣantu


PassiveSingularDualPlural
Firstjigadiṣyai jigadiṣyāvahai jigadiṣyāmahai
Secondjigadiṣyasva jigadiṣyethām jigadiṣyadhvam
Thirdjigadiṣyatām jigadiṣyetām jigadiṣyantām


Future

ActiveSingularDualPlural
Firstjigadiṣyāmi jigadiṣyāvaḥ jigadiṣyāmaḥ
Secondjigadiṣyasi jigadiṣyathaḥ jigadiṣyatha
Thirdjigadiṣyati jigadiṣyataḥ jigadiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjigadiṣitāsmi jigadiṣitāsvaḥ jigadiṣitāsmaḥ
Secondjigadiṣitāsi jigadiṣitāsthaḥ jigadiṣitāstha
Thirdjigadiṣitā jigadiṣitārau jigadiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijigadiṣa jijigadiṣiva jijigadiṣima
Secondjijigadiṣitha jijigadiṣathuḥ jijigadiṣa
Thirdjijigadiṣa jijigadiṣatuḥ jijigadiṣuḥ

Participles

Past Passive Participle
jigadiṣita m. n. jigadiṣitā f.

Past Active Participle
jigadiṣitavat m. n. jigadiṣitavatī f.

Present Active Participle
jigadiṣat m. n. jigadiṣantī f.

Present Passive Participle
jigadiṣyamāṇa m. n. jigadiṣyamāṇā f.

Future Active Participle
jigadiṣyat m. n. jigadiṣyantī f.

Future Passive Participle
jigadiṣaṇīya m. n. jigadiṣaṇīyā f.

Future Passive Participle
jigadiṣya m. n. jigadiṣyā f.

Future Passive Participle
jigadiṣitavya m. n. jigadiṣitavyā f.

Perfect Active Participle
jijigadiṣvas m. n. jijigadiṣuṣī f.

Indeclinable forms

Infinitive
jigadiṣitum

Absolutive
jigadiṣitvā

Absolutive
-jigadiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria