Declension table of ?gadyamāna

Deva

NeuterSingularDualPlural
Nominativegadyamānam gadyamāne gadyamānāni
Vocativegadyamāna gadyamāne gadyamānāni
Accusativegadyamānam gadyamāne gadyamānāni
Instrumentalgadyamānena gadyamānābhyām gadyamānaiḥ
Dativegadyamānāya gadyamānābhyām gadyamānebhyaḥ
Ablativegadyamānāt gadyamānābhyām gadyamānebhyaḥ
Genitivegadyamānasya gadyamānayoḥ gadyamānānām
Locativegadyamāne gadyamānayoḥ gadyamāneṣu

Compound gadyamāna -

Adverb -gadyamānam -gadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria