Declension table of ?jāgadyamānā

Deva

FeminineSingularDualPlural
Nominativejāgadyamānā jāgadyamāne jāgadyamānāḥ
Vocativejāgadyamāne jāgadyamāne jāgadyamānāḥ
Accusativejāgadyamānām jāgadyamāne jāgadyamānāḥ
Instrumentaljāgadyamānayā jāgadyamānābhyām jāgadyamānābhiḥ
Dativejāgadyamānāyai jāgadyamānābhyām jāgadyamānābhyaḥ
Ablativejāgadyamānāyāḥ jāgadyamānābhyām jāgadyamānābhyaḥ
Genitivejāgadyamānāyāḥ jāgadyamānayoḥ jāgadyamānānām
Locativejāgadyamānāyām jāgadyamānayoḥ jāgadyamānāsu

Adverb -jāgadyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria