Declension table of ?jigadiṣat

Deva

NeuterSingularDualPlural
Nominativejigadiṣat jigadiṣantī jigadiṣatī jigadiṣanti
Vocativejigadiṣat jigadiṣantī jigadiṣatī jigadiṣanti
Accusativejigadiṣat jigadiṣantī jigadiṣatī jigadiṣanti
Instrumentaljigadiṣatā jigadiṣadbhyām jigadiṣadbhiḥ
Dativejigadiṣate jigadiṣadbhyām jigadiṣadbhyaḥ
Ablativejigadiṣataḥ jigadiṣadbhyām jigadiṣadbhyaḥ
Genitivejigadiṣataḥ jigadiṣatoḥ jigadiṣatām
Locativejigadiṣati jigadiṣatoḥ jigadiṣatsu

Adverb -jigadiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria