Declension table of ?jigadiṣitā

Deva

FeminineSingularDualPlural
Nominativejigadiṣitā jigadiṣite jigadiṣitāḥ
Vocativejigadiṣite jigadiṣite jigadiṣitāḥ
Accusativejigadiṣitām jigadiṣite jigadiṣitāḥ
Instrumentaljigadiṣitayā jigadiṣitābhyām jigadiṣitābhiḥ
Dativejigadiṣitāyai jigadiṣitābhyām jigadiṣitābhyaḥ
Ablativejigadiṣitāyāḥ jigadiṣitābhyām jigadiṣitābhyaḥ
Genitivejigadiṣitāyāḥ jigadiṣitayoḥ jigadiṣitānām
Locativejigadiṣitāyām jigadiṣitayoḥ jigadiṣitāsu

Adverb -jigadiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria