तिङन्तावली गद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगदयति गदयतः गदयन्ति
मध्यमगदयसि गदयथः गदयथ
उत्तमगदयामि गदयावः गदयामः


कर्मणिएकद्विबहु
प्रथमगद्यते गद्येते गद्यन्ते
मध्यमगद्यसे गद्येथे गद्यध्वे
उत्तमगद्ये गद्यावहे गद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगदयत् अगदयताम् अगदयन्
मध्यमअगदयः अगदयतम् अगदयत
उत्तमअगदयम् अगदयाव अगदयाम


कर्मणिएकद्विबहु
प्रथमअगद्यत अगद्येताम् अगद्यन्त
मध्यमअगद्यथाः अगद्येथाम् अगद्यध्वम्
उत्तमअगद्ये अगद्यावहि अगद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगदयेत् गदयेताम् गदयेयुः
मध्यमगदयेः गदयेतम् गदयेत
उत्तमगदयेयम् गदयेव गदयेम


कर्मणिएकद्विबहु
प्रथमगद्येत गद्येयाताम् गद्येरन्
मध्यमगद्येथाः गद्येयाथाम् गद्येध्वम्
उत्तमगद्येय गद्येवहि गद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगदयतु गदयताम् गदयन्तु
मध्यमगदय गदयतम् गदयत
उत्तमगदयानि गदयाव गदयाम


कर्मणिएकद्विबहु
प्रथमगद्यताम् गद्येताम् गद्यन्ताम्
मध्यमगद्यस्व गद्येथाम् गद्यध्वम्
उत्तमगद्यै गद्यावहै गद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगदयिष्यति गदयिष्यतः गदयिष्यन्ति
मध्यमगदयिष्यसि गदयिष्यथः गदयिष्यथ
उत्तमगदयिष्यामि गदयिष्यावः गदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगदयिष्यते गदयिष्येते गदयिष्यन्ते
मध्यमगदयिष्यसे गदयिष्येथे गदयिष्यध्वे
उत्तमगदयिष्ये गदयिष्यावहे गदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगदयिता गदयितारौ गदयितारः
मध्यमगदयितासि गदयितास्थः गदयितास्थ
उत्तमगदयितास्मि गदयितास्वः गदयितास्मः

कृदन्त

क्त
गदित m. n. गदिता f.

क्तवतु
गदितवत् m. n. गदितवती f.

शतृ
गदयत् m. n. गदयन्ती f.

शानच् कर्मणि
गद्यमान m. n. गद्यमाना f.

लुडादेश पर
गदयिष्यत् m. n. गदयिष्यन्ती f.

लुडादेश आत्म
गदयिष्यमाण m. n. गदयिष्यमाणा f.

तव्य
गदयितव्य m. n. गदयितव्या f.

यत्
गद्य m. n. गद्या f.

अनीयर्
गदनीय m. n. गदनीया f.

अव्यय

तुमुन्
गदयितुम्

क्त्वा
गदयित्वा

ल्यप्
॰गदय्य

लिट्
गदयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगदयति गदयतः गदयन्ति
मध्यमगदयसि गदयथः गदयथ
उत्तमगदयामि गदयावः गदयामः


आत्मनेपदेएकद्विबहु
प्रथमगदयते गदयेते गदयन्ते
मध्यमगदयसे गदयेथे गदयध्वे
उत्तमगदये गदयावहे गदयामहे


कर्मणिएकद्विबहु
प्रथमगद्यते गद्येते गद्यन्ते
मध्यमगद्यसे गद्येथे गद्यध्वे
उत्तमगद्ये गद्यावहे गद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगदयत् अगदयताम् अगदयन्
मध्यमअगदयः अगदयतम् अगदयत
उत्तमअगदयम् अगदयाव अगदयाम


आत्मनेपदेएकद्विबहु
प्रथमअगदयत अगदयेताम् अगदयन्त
मध्यमअगदयथाः अगदयेथाम् अगदयध्वम्
उत्तमअगदये अगदयावहि अगदयामहि


कर्मणिएकद्विबहु
प्रथमअगद्यत अगद्येताम् अगद्यन्त
मध्यमअगद्यथाः अगद्येथाम् अगद्यध्वम्
उत्तमअगद्ये अगद्यावहि अगद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगदयेत् गदयेताम् गदयेयुः
मध्यमगदयेः गदयेतम् गदयेत
उत्तमगदयेयम् गदयेव गदयेम


आत्मनेपदेएकद्विबहु
प्रथमगदयेत गदयेयाताम् गदयेरन्
मध्यमगदयेथाः गदयेयाथाम् गदयेध्वम्
उत्तमगदयेय गदयेवहि गदयेमहि


कर्मणिएकद्विबहु
प्रथमगद्येत गद्येयाताम् गद्येरन्
मध्यमगद्येथाः गद्येयाथाम् गद्येध्वम्
उत्तमगद्येय गद्येवहि गद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगदयतु गदयताम् गदयन्तु
मध्यमगदय गदयतम् गदयत
उत्तमगदयानि गदयाव गदयाम


आत्मनेपदेएकद्विबहु
प्रथमगदयताम् गदयेताम् गदयन्ताम्
मध्यमगदयस्व गदयेथाम् गदयध्वम्
उत्तमगदयै गदयावहै गदयामहै


कर्मणिएकद्विबहु
प्रथमगद्यताम् गद्येताम् गद्यन्ताम्
मध्यमगद्यस्व गद्येथाम् गद्यध्वम्
उत्तमगद्यै गद्यावहै गद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगदयिष्यति गदयिष्यतः गदयिष्यन्ति
मध्यमगदयिष्यसि गदयिष्यथः गदयिष्यथ
उत्तमगदयिष्यामि गदयिष्यावः गदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगदयिष्यते गदयिष्येते गदयिष्यन्ते
मध्यमगदयिष्यसे गदयिष्येथे गदयिष्यध्वे
उत्तमगदयिष्ये गदयिष्यावहे गदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगदयिता गदयितारौ गदयितारः
मध्यमगदयितासि गदयितास्थः गदयितास्थ
उत्तमगदयितास्मि गदयितास्वः गदयितास्मः

कृदन्त

क्त
गदित m. n. गदिता f.

क्तवतु
गदितवत् m. n. गदितवती f.

शतृ
गदयत् m. n. गदयन्ती f.

शानच्
गदयमान m. n. गदयमाना f.

शानच् कर्मणि
गद्यमान m. n. गद्यमाना f.

लुडादेश पर
गदयिष्यत् m. n. गदयिष्यन्ती f.

लुडादेश आत्म
गदयिष्यमाण m. n. गदयिष्यमाणा f.

अनीयर्
गदनीय m. n. गदनीया f.

तव्य
गदयितव्य m. n. गदयितव्या f.

अव्यय

तुमुन्
गदयितुम्

क्त्वा
गदयित्वा

ल्यप्
॰गद्य

लिट्
गदयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजागद्यते जागद्येते जागद्यन्ते
मध्यमजागद्यसे जागद्येथे जागद्यध्वे
उत्तमजागद्ये जागद्यावहे जागद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजागद्यत अजागद्येताम् अजागद्यन्त
मध्यमअजागद्यथाः अजागद्येथाम् अजागद्यध्वम्
उत्तमअजागद्ये अजागद्यावहि अजागद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजागद्येत जागद्येयाताम् जागद्येरन्
मध्यमजागद्येथाः जागद्येयाथाम् जागद्येध्वम्
उत्तमजागद्येय जागद्येवहि जागद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजागद्यताम् जागद्येताम् जागद्यन्ताम्
मध्यमजागद्यस्व जागद्येथाम् जागद्यध्वम्
उत्तमजागद्यै जागद्यावहै जागद्यामहै

कृदन्त

शानच्
जागद्यमान m. n. जागद्यमाना f.

अव्यय

लिट्
जागद्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगदिषति जिगदिषतः जिगदिषन्ति
मध्यमजिगदिषसि जिगदिषथः जिगदिषथ
उत्तमजिगदिषामि जिगदिषावः जिगदिषामः


कर्मणिएकद्विबहु
प्रथमजिगदिष्यते जिगदिष्येते जिगदिष्यन्ते
मध्यमजिगदिष्यसे जिगदिष्येथे जिगदिष्यध्वे
उत्तमजिगदिष्ये जिगदिष्यावहे जिगदिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगदिषत् अजिगदिषताम् अजिगदिषन्
मध्यमअजिगदिषः अजिगदिषतम् अजिगदिषत
उत्तमअजिगदिषम् अजिगदिषाव अजिगदिषाम


कर्मणिएकद्विबहु
प्रथमअजिगदिष्यत अजिगदिष्येताम् अजिगदिष्यन्त
मध्यमअजिगदिष्यथाः अजिगदिष्येथाम् अजिगदिष्यध्वम्
उत्तमअजिगदिष्ये अजिगदिष्यावहि अजिगदिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगदिषेत् जिगदिषेताम् जिगदिषेयुः
मध्यमजिगदिषेः जिगदिषेतम् जिगदिषेत
उत्तमजिगदिषेयम् जिगदिषेव जिगदिषेम


कर्मणिएकद्विबहु
प्रथमजिगदिष्येत जिगदिष्येयाताम् जिगदिष्येरन्
मध्यमजिगदिष्येथाः जिगदिष्येयाथाम् जिगदिष्येध्वम्
उत्तमजिगदिष्येय जिगदिष्येवहि जिगदिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगदिषतु जिगदिषताम् जिगदिषन्तु
मध्यमजिगदिष जिगदिषतम् जिगदिषत
उत्तमजिगदिषाणि जिगदिषाव जिगदिषाम


कर्मणिएकद्विबहु
प्रथमजिगदिष्यताम् जिगदिष्येताम् जिगदिष्यन्ताम्
मध्यमजिगदिष्यस्व जिगदिष्येथाम् जिगदिष्यध्वम्
उत्तमजिगदिष्यै जिगदिष्यावहै जिगदिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिगदिष्यति जिगदिष्यतः जिगदिष्यन्ति
मध्यमजिगदिष्यसि जिगदिष्यथः जिगदिष्यथ
उत्तमजिगदिष्यामि जिगदिष्यावः जिगदिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिगदिषिता जिगदिषितारौ जिगदिषितारः
मध्यमजिगदिषितासि जिगदिषितास्थः जिगदिषितास्थ
उत्तमजिगदिषितास्मि जिगदिषितास्वः जिगदिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिगदिष जिजिगदिषतुः जिजिगदिषुः
मध्यमजिजिगदिषिथ जिजिगदिषथुः जिजिगदिष
उत्तमजिजिगदिष जिजिगदिषिव जिजिगदिषिम

कृदन्त

क्त
जिगदिषित m. n. जिगदिषिता f.

क्तवतु
जिगदिषितवत् m. n. जिगदिषितवती f.

शतृ
जिगदिषत् m. n. जिगदिषन्ती f.

शानच् कर्मणि
जिगदिष्यमाण m. n. जिगदिष्यमाणा f.

लुडादेश पर
जिगदिष्यत् m. n. जिगदिष्यन्ती f.

अनीयर्
जिगदिषणीय m. n. जिगदिषणीया f.

यत्
जिगदिष्य m. n. जिगदिष्या f.

तव्य
जिगदिषितव्य m. n. जिगदिषितव्या f.

लिडादेश पर
जिजिगदिष्वस् m. n. जिजिगदिषुषी f.

अव्यय

तुमुन्
जिगदिषितुम्

क्त्वा
जिगदिषित्वा

ल्यप्
॰जिगदिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria