Declension table of ?gadayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegadayiṣyamāṇaḥ gadayiṣyamāṇau gadayiṣyamāṇāḥ
Vocativegadayiṣyamāṇa gadayiṣyamāṇau gadayiṣyamāṇāḥ
Accusativegadayiṣyamāṇam gadayiṣyamāṇau gadayiṣyamāṇān
Instrumentalgadayiṣyamāṇena gadayiṣyamāṇābhyām gadayiṣyamāṇaiḥ gadayiṣyamāṇebhiḥ
Dativegadayiṣyamāṇāya gadayiṣyamāṇābhyām gadayiṣyamāṇebhyaḥ
Ablativegadayiṣyamāṇāt gadayiṣyamāṇābhyām gadayiṣyamāṇebhyaḥ
Genitivegadayiṣyamāṇasya gadayiṣyamāṇayoḥ gadayiṣyamāṇānām
Locativegadayiṣyamāṇe gadayiṣyamāṇayoḥ gadayiṣyamāṇeṣu

Compound gadayiṣyamāṇa -

Adverb -gadayiṣyamāṇam -gadayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria