Conjugation tables of dhū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhuvāmi dhuvāvaḥ dhuvāmaḥ
Seconddhuvasi dhuvathaḥ dhuvatha
Thirddhuvati dhuvataḥ dhuvanti


MiddleSingularDualPlural
Firstdhuve dhuvāvahe dhuvāmahe
Seconddhuvase dhuvethe dhuvadhve
Thirddhuvate dhuvete dhuvante


PassiveSingularDualPlural
Firstdhūye dhūyāvahe dhūyāmahe
Seconddhūyase dhūyethe dhūyadhve
Thirddhūyate dhūyete dhūyante


Imperfect

ActiveSingularDualPlural
Firstadhuvam adhuvāva adhuvāma
Secondadhuvaḥ adhuvatam adhuvata
Thirdadhuvat adhuvatām adhuvan


MiddleSingularDualPlural
Firstadhuve adhuvāvahi adhuvāmahi
Secondadhuvathāḥ adhuvethām adhuvadhvam
Thirdadhuvata adhuvetām adhuvanta


PassiveSingularDualPlural
Firstadhūye adhūyāvahi adhūyāmahi
Secondadhūyathāḥ adhūyethām adhūyadhvam
Thirdadhūyata adhūyetām adhūyanta


Optative

ActiveSingularDualPlural
Firstdhuveyam dhuveva dhuvema
Seconddhuveḥ dhuvetam dhuveta
Thirddhuvet dhuvetām dhuveyuḥ


MiddleSingularDualPlural
Firstdhuveya dhuvevahi dhuvemahi
Seconddhuvethāḥ dhuveyāthām dhuvedhvam
Thirddhuveta dhuveyātām dhuveran


PassiveSingularDualPlural
Firstdhūyeya dhūyevahi dhūyemahi
Seconddhūyethāḥ dhūyeyāthām dhūyedhvam
Thirddhūyeta dhūyeyātām dhūyeran


Imperative

ActiveSingularDualPlural
Firstdhuvāni dhuvāva dhuvāma
Seconddhuva dhuvatam dhuvata
Thirddhuvatu dhuvatām dhuvantu


MiddleSingularDualPlural
Firstdhuvai dhuvāvahai dhuvāmahai
Seconddhuvasva dhuvethām dhuvadhvam
Thirddhuvatām dhuvetām dhuvantām


PassiveSingularDualPlural
Firstdhūyai dhūyāvahai dhūyāmahai
Seconddhūyasva dhūyethām dhūyadhvam
Thirddhūyatām dhūyetām dhūyantām


Future

ActiveSingularDualPlural
Firstdhaviṣyāmi dhaviṣyāvaḥ dhaviṣyāmaḥ
Seconddhaviṣyasi dhaviṣyathaḥ dhaviṣyatha
Thirddhaviṣyati dhaviṣyataḥ dhaviṣyanti


MiddleSingularDualPlural
Firstdhaviṣye dhaviṣyāvahe dhaviṣyāmahe
Seconddhaviṣyase dhaviṣyethe dhaviṣyadhve
Thirddhaviṣyate dhaviṣyete dhaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhavitāsmi dhavitāsvaḥ dhavitāsmaḥ
Seconddhavitāsi dhavitāsthaḥ dhavitāstha
Thirddhavitā dhavitārau dhavitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhāva dudhava dudhuva dudhaviva dudhuma dudhavima
Seconddudhotha dudhavitha dudhuvathuḥ dudhuva
Thirddudhāva dudhuvatuḥ dudhuvuḥ


MiddleSingularDualPlural
Firstdudhuve dudhuvivahe dudhuvahe dudhuvimahe dudhumahe
Seconddudhuṣe dudhuviṣe dudhuvāthe dudhuvidhve dudhudhve
Thirddudhuve dudhuvāte dudhuvire


Benedictive

ActiveSingularDualPlural
Firstdhūyāsam dhūyāsva dhūyāsma
Seconddhūyāḥ dhūyāstam dhūyāsta
Thirddhūyāt dhūyāstām dhūyāsuḥ

Participles

Past Passive Participle
dhūta m. n. dhūtā f.

Past Passive Participle
dhuta m. n. dhutā f.

Past Active Participle
dhutavat m. n. dhutavatī f.

Past Active Participle
dhūtavat m. n. dhūtavatī f.

Present Active Participle
dhuvat m. n. dhuvantī f.

Present Middle Participle
dhuvamāna m. n. dhuvamānā f.

Present Passive Participle
dhūyamāna m. n. dhūyamānā f.

Future Active Participle
dhaviṣyat m. n. dhaviṣyantī f.

Future Middle Participle
dhaviṣyamāṇa m. n. dhaviṣyamāṇā f.

Future Passive Participle
dhavitavya m. n. dhavitavyā f.

Future Passive Participle
dhavya m. n. dhavyā f.

Future Passive Participle
dhavanīya m. n. dhavanīyā f.

Perfect Active Participle
dudhūvas m. n. dudhūṣī f.

Perfect Middle Participle
dudhvāna m. n. dudhvānā f.

Indeclinable forms

Infinitive
dhavitum

Absolutive
dhūtvā

Absolutive
dhutvā

Absolutive
-dhūya

Absolutive
-dhuya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria