Declension table of ?dhūyamānā

Deva

FeminineSingularDualPlural
Nominativedhūyamānā dhūyamāne dhūyamānāḥ
Vocativedhūyamāne dhūyamāne dhūyamānāḥ
Accusativedhūyamānām dhūyamāne dhūyamānāḥ
Instrumentaldhūyamānayā dhūyamānābhyām dhūyamānābhiḥ
Dativedhūyamānāyai dhūyamānābhyām dhūyamānābhyaḥ
Ablativedhūyamānāyāḥ dhūyamānābhyām dhūyamānābhyaḥ
Genitivedhūyamānāyāḥ dhūyamānayoḥ dhūyamānānām
Locativedhūyamānāyām dhūyamānayoḥ dhūyamānāsu

Adverb -dhūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria