Declension table of ?dhuvat

Deva

NeuterSingularDualPlural
Nominativedhuvat dhuvantī dhuvatī dhuvanti
Vocativedhuvat dhuvantī dhuvatī dhuvanti
Accusativedhuvat dhuvantī dhuvatī dhuvanti
Instrumentaldhuvatā dhuvadbhyām dhuvadbhiḥ
Dativedhuvate dhuvadbhyām dhuvadbhyaḥ
Ablativedhuvataḥ dhuvadbhyām dhuvadbhyaḥ
Genitivedhuvataḥ dhuvatoḥ dhuvatām
Locativedhuvati dhuvatoḥ dhuvatsu

Adverb -dhuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria