Declension table of ?dhuvamāna

Deva

NeuterSingularDualPlural
Nominativedhuvamānam dhuvamāne dhuvamānāni
Vocativedhuvamāna dhuvamāne dhuvamānāni
Accusativedhuvamānam dhuvamāne dhuvamānāni
Instrumentaldhuvamānena dhuvamānābhyām dhuvamānaiḥ
Dativedhuvamānāya dhuvamānābhyām dhuvamānebhyaḥ
Ablativedhuvamānāt dhuvamānābhyām dhuvamānebhyaḥ
Genitivedhuvamānasya dhuvamānayoḥ dhuvamānānām
Locativedhuvamāne dhuvamānayoḥ dhuvamāneṣu

Compound dhuvamāna -

Adverb -dhuvamānam -dhuvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria