Declension table of ?dhuvamāna

Deva

MasculineSingularDualPlural
Nominativedhuvamānaḥ dhuvamānau dhuvamānāḥ
Vocativedhuvamāna dhuvamānau dhuvamānāḥ
Accusativedhuvamānam dhuvamānau dhuvamānān
Instrumentaldhuvamānena dhuvamānābhyām dhuvamānaiḥ dhuvamānebhiḥ
Dativedhuvamānāya dhuvamānābhyām dhuvamānebhyaḥ
Ablativedhuvamānāt dhuvamānābhyām dhuvamānebhyaḥ
Genitivedhuvamānasya dhuvamānayoḥ dhuvamānānām
Locativedhuvamāne dhuvamānayoḥ dhuvamāneṣu

Compound dhuvamāna -

Adverb -dhuvamānam -dhuvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria