Declension table of ?dhutavatī

Deva

FeminineSingularDualPlural
Nominativedhutavatī dhutavatyau dhutavatyaḥ
Vocativedhutavati dhutavatyau dhutavatyaḥ
Accusativedhutavatīm dhutavatyau dhutavatīḥ
Instrumentaldhutavatyā dhutavatībhyām dhutavatībhiḥ
Dativedhutavatyai dhutavatībhyām dhutavatībhyaḥ
Ablativedhutavatyāḥ dhutavatībhyām dhutavatībhyaḥ
Genitivedhutavatyāḥ dhutavatyoḥ dhutavatīnām
Locativedhutavatyām dhutavatyoḥ dhutavatīṣu

Compound dhutavati - dhutavatī -

Adverb -dhutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria