Declension table of ?dhuvat

Deva

MasculineSingularDualPlural
Nominativedhuvan dhuvantau dhuvantaḥ
Vocativedhuvan dhuvantau dhuvantaḥ
Accusativedhuvantam dhuvantau dhuvataḥ
Instrumentaldhuvatā dhuvadbhyām dhuvadbhiḥ
Dativedhuvate dhuvadbhyām dhuvadbhyaḥ
Ablativedhuvataḥ dhuvadbhyām dhuvadbhyaḥ
Genitivedhuvataḥ dhuvatoḥ dhuvatām
Locativedhuvati dhuvatoḥ dhuvatsu

Compound dhuvat -

Adverb -dhuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria