Conjugation tables of ?dhras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrasayāmi dhrasayāvaḥ dhrasayāmaḥ
Seconddhrasayasi dhrasayathaḥ dhrasayatha
Thirddhrasayati dhrasayataḥ dhrasayanti


MiddleSingularDualPlural
Firstdhrasaye dhrasayāvahe dhrasayāmahe
Seconddhrasayase dhrasayethe dhrasayadhve
Thirddhrasayate dhrasayete dhrasayante


PassiveSingularDualPlural
Firstdhrasye dhrasyāvahe dhrasyāmahe
Seconddhrasyase dhrasyethe dhrasyadhve
Thirddhrasyate dhrasyete dhrasyante


Imperfect

ActiveSingularDualPlural
Firstadhrasayam adhrasayāva adhrasayāma
Secondadhrasayaḥ adhrasayatam adhrasayata
Thirdadhrasayat adhrasayatām adhrasayan


MiddleSingularDualPlural
Firstadhrasaye adhrasayāvahi adhrasayāmahi
Secondadhrasayathāḥ adhrasayethām adhrasayadhvam
Thirdadhrasayata adhrasayetām adhrasayanta


PassiveSingularDualPlural
Firstadhrasye adhrasyāvahi adhrasyāmahi
Secondadhrasyathāḥ adhrasyethām adhrasyadhvam
Thirdadhrasyata adhrasyetām adhrasyanta


Optative

ActiveSingularDualPlural
Firstdhrasayeyam dhrasayeva dhrasayema
Seconddhrasayeḥ dhrasayetam dhrasayeta
Thirddhrasayet dhrasayetām dhrasayeyuḥ


MiddleSingularDualPlural
Firstdhrasayeya dhrasayevahi dhrasayemahi
Seconddhrasayethāḥ dhrasayeyāthām dhrasayedhvam
Thirddhrasayeta dhrasayeyātām dhrasayeran


PassiveSingularDualPlural
Firstdhrasyeya dhrasyevahi dhrasyemahi
Seconddhrasyethāḥ dhrasyeyāthām dhrasyedhvam
Thirddhrasyeta dhrasyeyātām dhrasyeran


Imperative

ActiveSingularDualPlural
Firstdhrasayāni dhrasayāva dhrasayāma
Seconddhrasaya dhrasayatam dhrasayata
Thirddhrasayatu dhrasayatām dhrasayantu


MiddleSingularDualPlural
Firstdhrasayai dhrasayāvahai dhrasayāmahai
Seconddhrasayasva dhrasayethām dhrasayadhvam
Thirddhrasayatām dhrasayetām dhrasayantām


PassiveSingularDualPlural
Firstdhrasyai dhrasyāvahai dhrasyāmahai
Seconddhrasyasva dhrasyethām dhrasyadhvam
Thirddhrasyatām dhrasyetām dhrasyantām


Future

ActiveSingularDualPlural
Firstdhrasayiṣyāmi dhrasayiṣyāvaḥ dhrasayiṣyāmaḥ
Seconddhrasayiṣyasi dhrasayiṣyathaḥ dhrasayiṣyatha
Thirddhrasayiṣyati dhrasayiṣyataḥ dhrasayiṣyanti


MiddleSingularDualPlural
Firstdhrasayiṣye dhrasayiṣyāvahe dhrasayiṣyāmahe
Seconddhrasayiṣyase dhrasayiṣyethe dhrasayiṣyadhve
Thirddhrasayiṣyate dhrasayiṣyete dhrasayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrasayitāsmi dhrasayitāsvaḥ dhrasayitāsmaḥ
Seconddhrasayitāsi dhrasayitāsthaḥ dhrasayitāstha
Thirddhrasayitā dhrasayitārau dhrasayitāraḥ

Participles

Past Passive Participle
dhrasita m. n. dhrasitā f.

Past Active Participle
dhrasitavat m. n. dhrasitavatī f.

Present Active Participle
dhrasayat m. n. dhrasayantī f.

Present Middle Participle
dhrasayamāna m. n. dhrasayamānā f.

Present Passive Participle
dhrasyamāna m. n. dhrasyamānā f.

Future Active Participle
dhrasayiṣyat m. n. dhrasayiṣyantī f.

Future Middle Participle
dhrasayiṣyamāṇa m. n. dhrasayiṣyamāṇā f.

Future Passive Participle
dhrasayitavya m. n. dhrasayitavyā f.

Future Passive Participle
dhrasya m. n. dhrasyā f.

Future Passive Participle
dhrasanīya m. n. dhrasanīyā f.

Indeclinable forms

Infinitive
dhrasayitum

Absolutive
dhrasayitvā

Absolutive
-dhrasayya

Periphrastic Perfect
dhrasayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria