Declension table of ?dhrasyamāna

Deva

NeuterSingularDualPlural
Nominativedhrasyamānam dhrasyamāne dhrasyamānāni
Vocativedhrasyamāna dhrasyamāne dhrasyamānāni
Accusativedhrasyamānam dhrasyamāne dhrasyamānāni
Instrumentaldhrasyamānena dhrasyamānābhyām dhrasyamānaiḥ
Dativedhrasyamānāya dhrasyamānābhyām dhrasyamānebhyaḥ
Ablativedhrasyamānāt dhrasyamānābhyām dhrasyamānebhyaḥ
Genitivedhrasyamānasya dhrasyamānayoḥ dhrasyamānānām
Locativedhrasyamāne dhrasyamānayoḥ dhrasyamāneṣu

Compound dhrasyamāna -

Adverb -dhrasyamānam -dhrasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria