तिङन्तावली ?ध्रस्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसयति
ध्रसयतः
ध्रसयन्ति
मध्यम
ध्रसयसि
ध्रसयथः
ध्रसयथ
उत्तम
ध्रसयामि
ध्रसयावः
ध्रसयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रसयते
ध्रसयेते
ध्रसयन्ते
मध्यम
ध्रसयसे
ध्रसयेथे
ध्रसयध्वे
उत्तम
ध्रसये
ध्रसयावहे
ध्रसयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्यते
ध्रस्येते
ध्रस्यन्ते
मध्यम
ध्रस्यसे
ध्रस्येथे
ध्रस्यध्वे
उत्तम
ध्रस्ये
ध्रस्यावहे
ध्रस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रसयत्
अध्रसयताम्
अध्रसयन्
मध्यम
अध्रसयः
अध्रसयतम्
अध्रसयत
उत्तम
अध्रसयम्
अध्रसयाव
अध्रसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रसयत
अध्रसयेताम्
अध्रसयन्त
मध्यम
अध्रसयथाः
अध्रसयेथाम्
अध्रसयध्वम्
उत्तम
अध्रसये
अध्रसयावहि
अध्रसयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रस्यत
अध्रस्येताम्
अध्रस्यन्त
मध्यम
अध्रस्यथाः
अध्रस्येथाम्
अध्रस्यध्वम्
उत्तम
अध्रस्ये
अध्रस्यावहि
अध्रस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसयेत्
ध्रसयेताम्
ध्रसयेयुः
मध्यम
ध्रसयेः
ध्रसयेतम्
ध्रसयेत
उत्तम
ध्रसयेयम्
ध्रसयेव
ध्रसयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रसयेत
ध्रसयेयाताम्
ध्रसयेरन्
मध्यम
ध्रसयेथाः
ध्रसयेयाथाम्
ध्रसयेध्वम्
उत्तम
ध्रसयेय
ध्रसयेवहि
ध्रसयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्येत
ध्रस्येयाताम्
ध्रस्येरन्
मध्यम
ध्रस्येथाः
ध्रस्येयाथाम्
ध्रस्येध्वम्
उत्तम
ध्रस्येय
ध्रस्येवहि
ध्रस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसयतु
ध्रसयताम्
ध्रसयन्तु
मध्यम
ध्रसय
ध्रसयतम्
ध्रसयत
उत्तम
ध्रसयानि
ध्रसयाव
ध्रसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रसयताम्
ध्रसयेताम्
ध्रसयन्ताम्
मध्यम
ध्रसयस्व
ध्रसयेथाम्
ध्रसयध्वम्
उत्तम
ध्रसयै
ध्रसयावहै
ध्रसयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्यताम्
ध्रस्येताम्
ध्रस्यन्ताम्
मध्यम
ध्रस्यस्व
ध्रस्येथाम्
ध्रस्यध्वम्
उत्तम
ध्रस्यै
ध्रस्यावहै
ध्रस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसयिष्यति
ध्रसयिष्यतः
ध्रसयिष्यन्ति
मध्यम
ध्रसयिष्यसि
ध्रसयिष्यथः
ध्रसयिष्यथ
उत्तम
ध्रसयिष्यामि
ध्रसयिष्यावः
ध्रसयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रसयिष्यते
ध्रसयिष्येते
ध्रसयिष्यन्ते
मध्यम
ध्रसयिष्यसे
ध्रसयिष्येथे
ध्रसयिष्यध्वे
उत्तम
ध्रसयिष्ये
ध्रसयिष्यावहे
ध्रसयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसयिता
ध्रसयितारौ
ध्रसयितारः
मध्यम
ध्रसयितासि
ध्रसयितास्थः
ध्रसयितास्थ
उत्तम
ध्रसयितास्मि
ध्रसयितास्वः
ध्रसयितास्मः
कृदन्त
क्त
ध्रसित
m.
n.
ध्रसिता
f.
क्तवतु
ध्रसितवत्
m.
n.
ध्रसितवती
f.
शतृ
ध्रसयत्
m.
n.
ध्रसयन्ती
f.
शानच्
ध्रसयमान
m.
n.
ध्रसयमाना
f.
शानच् कर्मणि
ध्रस्यमान
m.
n.
ध्रस्यमाना
f.
लुडादेश पर
ध्रसयिष्यत्
m.
n.
ध्रसयिष्यन्ती
f.
लुडादेश आत्म
ध्रसयिष्यमाण
m.
n.
ध्रसयिष्यमाणा
f.
तव्य
ध्रसयितव्य
m.
n.
ध्रसयितव्या
f.
यत्
ध्रस्य
m.
n.
ध्रस्या
f.
अनीयर्
ध्रसनीय
m.
n.
ध्रसनीया
f.
अव्यय
तुमुन्
ध्रसयितुम्
क्त्वा
ध्रसयित्वा
ल्यप्
॰ध्रसय्य
लिट्
ध्रसयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025