तिङन्तावली ?ध्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्रसयति ध्रसयतः ध्रसयन्ति
मध्यमध्रसयसि ध्रसयथः ध्रसयथ
उत्तमध्रसयामि ध्रसयावः ध्रसयामः


आत्मनेपदेएकद्विबहु
प्रथमध्रसयते ध्रसयेते ध्रसयन्ते
मध्यमध्रसयसे ध्रसयेथे ध्रसयध्वे
उत्तमध्रसये ध्रसयावहे ध्रसयामहे


कर्मणिएकद्विबहु
प्रथमध्रस्यते ध्रस्येते ध्रस्यन्ते
मध्यमध्रस्यसे ध्रस्येथे ध्रस्यध्वे
उत्तमध्रस्ये ध्रस्यावहे ध्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्रसयत् अध्रसयताम् अध्रसयन्
मध्यमअध्रसयः अध्रसयतम् अध्रसयत
उत्तमअध्रसयम् अध्रसयाव अध्रसयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्रसयत अध्रसयेताम् अध्रसयन्त
मध्यमअध्रसयथाः अध्रसयेथाम् अध्रसयध्वम्
उत्तमअध्रसये अध्रसयावहि अध्रसयामहि


कर्मणिएकद्विबहु
प्रथमअध्रस्यत अध्रस्येताम् अध्रस्यन्त
मध्यमअध्रस्यथाः अध्रस्येथाम् अध्रस्यध्वम्
उत्तमअध्रस्ये अध्रस्यावहि अध्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रसयेत् ध्रसयेताम् ध्रसयेयुः
मध्यमध्रसयेः ध्रसयेतम् ध्रसयेत
उत्तमध्रसयेयम् ध्रसयेव ध्रसयेम


आत्मनेपदेएकद्विबहु
प्रथमध्रसयेत ध्रसयेयाताम् ध्रसयेरन्
मध्यमध्रसयेथाः ध्रसयेयाथाम् ध्रसयेध्वम्
उत्तमध्रसयेय ध्रसयेवहि ध्रसयेमहि


कर्मणिएकद्विबहु
प्रथमध्रस्येत ध्रस्येयाताम् ध्रस्येरन्
मध्यमध्रस्येथाः ध्रस्येयाथाम् ध्रस्येध्वम्
उत्तमध्रस्येय ध्रस्येवहि ध्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्रसयतु ध्रसयताम् ध्रसयन्तु
मध्यमध्रसय ध्रसयतम् ध्रसयत
उत्तमध्रसयानि ध्रसयाव ध्रसयाम


आत्मनेपदेएकद्विबहु
प्रथमध्रसयताम् ध्रसयेताम् ध्रसयन्ताम्
मध्यमध्रसयस्व ध्रसयेथाम् ध्रसयध्वम्
उत्तमध्रसयै ध्रसयावहै ध्रसयामहै


कर्मणिएकद्विबहु
प्रथमध्रस्यताम् ध्रस्येताम् ध्रस्यन्ताम्
मध्यमध्रस्यस्व ध्रस्येथाम् ध्रस्यध्वम्
उत्तमध्रस्यै ध्रस्यावहै ध्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्रसयिष्यति ध्रसयिष्यतः ध्रसयिष्यन्ति
मध्यमध्रसयिष्यसि ध्रसयिष्यथः ध्रसयिष्यथ
उत्तमध्रसयिष्यामि ध्रसयिष्यावः ध्रसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्रसयिष्यते ध्रसयिष्येते ध्रसयिष्यन्ते
मध्यमध्रसयिष्यसे ध्रसयिष्येथे ध्रसयिष्यध्वे
उत्तमध्रसयिष्ये ध्रसयिष्यावहे ध्रसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्रसयिता ध्रसयितारौ ध्रसयितारः
मध्यमध्रसयितासि ध्रसयितास्थः ध्रसयितास्थ
उत्तमध्रसयितास्मि ध्रसयितास्वः ध्रसयितास्मः

कृदन्त

क्त
ध्रसित m. n. ध्रसिता f.

क्तवतु
ध्रसितवत् m. n. ध्रसितवती f.

शतृ
ध्रसयत् m. n. ध्रसयन्ती f.

शानच्
ध्रसयमान m. n. ध्रसयमाना f.

शानच् कर्मणि
ध्रस्यमान m. n. ध्रस्यमाना f.

लुडादेश पर
ध्रसयिष्यत् m. n. ध्रसयिष्यन्ती f.

लुडादेश आत्म
ध्रसयिष्यमाण m. n. ध्रसयिष्यमाणा f.

तव्य
ध्रसयितव्य m. n. ध्रसयितव्या f.

यत्
ध्रस्य m. n. ध्रस्या f.

अनीयर्
ध्रसनीय m. n. ध्रसनीया f.

अव्यय

तुमुन्
ध्रसयितुम्

क्त्वा
ध्रसयित्वा

ल्यप्
॰ध्रसय्य

लिट्
ध्रसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria