Declension table of ?dhrasayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrasayiṣyamāṇā dhrasayiṣyamāṇe dhrasayiṣyamāṇāḥ
Vocativedhrasayiṣyamāṇe dhrasayiṣyamāṇe dhrasayiṣyamāṇāḥ
Accusativedhrasayiṣyamāṇām dhrasayiṣyamāṇe dhrasayiṣyamāṇāḥ
Instrumentaldhrasayiṣyamāṇayā dhrasayiṣyamāṇābhyām dhrasayiṣyamāṇābhiḥ
Dativedhrasayiṣyamāṇāyai dhrasayiṣyamāṇābhyām dhrasayiṣyamāṇābhyaḥ
Ablativedhrasayiṣyamāṇāyāḥ dhrasayiṣyamāṇābhyām dhrasayiṣyamāṇābhyaḥ
Genitivedhrasayiṣyamāṇāyāḥ dhrasayiṣyamāṇayoḥ dhrasayiṣyamāṇānām
Locativedhrasayiṣyamāṇāyām dhrasayiṣyamāṇayoḥ dhrasayiṣyamāṇāsu

Adverb -dhrasayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria