Declension table of ?dhrasitavatī

Deva

FeminineSingularDualPlural
Nominativedhrasitavatī dhrasitavatyau dhrasitavatyaḥ
Vocativedhrasitavati dhrasitavatyau dhrasitavatyaḥ
Accusativedhrasitavatīm dhrasitavatyau dhrasitavatīḥ
Instrumentaldhrasitavatyā dhrasitavatībhyām dhrasitavatībhiḥ
Dativedhrasitavatyai dhrasitavatībhyām dhrasitavatībhyaḥ
Ablativedhrasitavatyāḥ dhrasitavatībhyām dhrasitavatībhyaḥ
Genitivedhrasitavatyāḥ dhrasitavatyoḥ dhrasitavatīnām
Locativedhrasitavatyām dhrasitavatyoḥ dhrasitavatīṣu

Compound dhrasitavati - dhrasitavatī -

Adverb -dhrasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria