Declension table of ?dhrasayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhrasayiṣyantī dhrasayiṣyantyau dhrasayiṣyantyaḥ
Vocativedhrasayiṣyanti dhrasayiṣyantyau dhrasayiṣyantyaḥ
Accusativedhrasayiṣyantīm dhrasayiṣyantyau dhrasayiṣyantīḥ
Instrumentaldhrasayiṣyantyā dhrasayiṣyantībhyām dhrasayiṣyantībhiḥ
Dativedhrasayiṣyantyai dhrasayiṣyantībhyām dhrasayiṣyantībhyaḥ
Ablativedhrasayiṣyantyāḥ dhrasayiṣyantībhyām dhrasayiṣyantībhyaḥ
Genitivedhrasayiṣyantyāḥ dhrasayiṣyantyoḥ dhrasayiṣyantīnām
Locativedhrasayiṣyantyām dhrasayiṣyantyoḥ dhrasayiṣyantīṣu

Compound dhrasayiṣyanti - dhrasayiṣyantī -

Adverb -dhrasayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria