Declension table of ?dhrasayamāna

Deva

NeuterSingularDualPlural
Nominativedhrasayamānam dhrasayamāne dhrasayamānāni
Vocativedhrasayamāna dhrasayamāne dhrasayamānāni
Accusativedhrasayamānam dhrasayamāne dhrasayamānāni
Instrumentaldhrasayamānena dhrasayamānābhyām dhrasayamānaiḥ
Dativedhrasayamānāya dhrasayamānābhyām dhrasayamānebhyaḥ
Ablativedhrasayamānāt dhrasayamānābhyām dhrasayamānebhyaḥ
Genitivedhrasayamānasya dhrasayamānayoḥ dhrasayamānānām
Locativedhrasayamāne dhrasayamānayoḥ dhrasayamāneṣu

Compound dhrasayamāna -

Adverb -dhrasayamānam -dhrasayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria