Conjugation tables of dāś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāśmi dāśvaḥ dāśmaḥ
Seconddākṣi dāṣṭhaḥ dāṣṭha
Thirddāṣṭi dāṣṭaḥ dāśanti


MiddleSingularDualPlural
Firstdāśe dāśvahe dāśmahe
Seconddākṣe dāśāthe dāḍḍhve
Thirddāṣṭe dāśāte dāśate


PassiveSingularDualPlural
Firstdāśye dāśyāvahe dāśyāmahe
Seconddāśyase dāśyethe dāśyadhve
Thirddāśyate dāśyete dāśyante


Imperfect

ActiveSingularDualPlural
Firstadāśam adāśva adāśma
Secondadāṭ adāṣṭam adāṣṭa
Thirdadāṭ adāṣṭām adāśan


MiddleSingularDualPlural
Firstadāśi adāśvahi adāśmahi
Secondadāṣṭhāḥ adāśāthām adāḍḍhvam
Thirdadāṣṭa adāśātām adāśata


PassiveSingularDualPlural
Firstadāśye adāśyāvahi adāśyāmahi
Secondadāśyathāḥ adāśyethām adāśyadhvam
Thirdadāśyata adāśyetām adāśyanta


Optative

ActiveSingularDualPlural
Firstdāśyām dāśyāva dāśyāma
Seconddāśyāḥ dāśyātam dāśyāta
Thirddāśyāt dāśyātām dāśyuḥ


MiddleSingularDualPlural
Firstdāśīya dāśīvahi dāśīmahi
Seconddāśīthāḥ dāśīyāthām dāśīdhvam
Thirddāśīta dāśīyātām dāśīran


PassiveSingularDualPlural
Firstdāśyeya dāśyevahi dāśyemahi
Seconddāśyethāḥ dāśyeyāthām dāśyedhvam
Thirddāśyeta dāśyeyātām dāśyeran


Imperative

ActiveSingularDualPlural
Firstdāśāni dāśāva dāśāma
Seconddāḍḍhi dāṣṭam dāṣṭa
Thirddāṣṭu dāṣṭām dāśantu


MiddleSingularDualPlural
Firstdāśai dāśāvahai dāśāmahai
Seconddākṣva dāśāthām dāḍḍhvam
Thirddāṣṭām dāśātām dāśatām


PassiveSingularDualPlural
Firstdāśyai dāśyāvahai dāśyāmahai
Seconddāśyasva dāśyethām dāśyadhvam
Thirddāśyatām dāśyetām dāśyantām


Future

ActiveSingularDualPlural
Firstdāśiṣyāmi dāśiṣyāvaḥ dāśiṣyāmaḥ
Seconddāśiṣyasi dāśiṣyathaḥ dāśiṣyatha
Thirddāśiṣyati dāśiṣyataḥ dāśiṣyanti


MiddleSingularDualPlural
Firstdāśiṣye dāśiṣyāvahe dāśiṣyāmahe
Seconddāśiṣyase dāśiṣyethe dāśiṣyadhve
Thirddāśiṣyate dāśiṣyete dāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāśitāsmi dāśitāsvaḥ dāśitāsmaḥ
Seconddāśitāsi dāśitāsthaḥ dāśitāstha
Thirddāśitā dāśitārau dāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāśa dadāśiva dadāśima
Seconddadāśitha dadāśathuḥ dadāśa
Thirddadāśa dadāśatuḥ dadāśuḥ


MiddleSingularDualPlural
Firstdadāśe dadāśivahe dadāśimahe
Seconddadāśiṣe dadāśāthe dadāśidhve
Thirddadāśe dadāśāte dadāśire


Benedictive

ActiveSingularDualPlural
Firstdāśyāsam dāśyāsva dāśyāsma
Seconddāśyāḥ dāśyāstam dāśyāsta
Thirddāśyāt dāśyāstām dāśyāsuḥ

Participles

Past Passive Participle
dāṣṭa m. n. dāṣṭā f.

Past Active Participle
dāṣṭavat m. n. dāṣṭavatī f.

Present Active Participle
dāśat m. n. dāśatī f.

Present Middle Participle
dāśāna m. n. dāśānā f.

Present Passive Participle
dāśyamāna m. n. dāśyamānā f.

Future Active Participle
dāśiṣyat m. n. dāśiṣyantī f.

Future Middle Participle
dāśiṣyamāṇa m. n. dāśiṣyamāṇā f.

Future Passive Participle
dāśitavya m. n. dāśitavyā f.

Future Passive Participle
dāśya m. n. dāśyā f.

Future Passive Participle
dāśanīya m. n. dāśanīyā f.

Perfect Active Participle
dadāśvas m. n. dadāśuṣī f.

Perfect Middle Participle
dadāśāna m. n. dadāśānā f.

Indeclinable forms

Infinitive
dāśitum

Absolutive
dāṣṭvā

Absolutive
-dāśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdāśayāmi dāśayāvaḥ dāśayāmaḥ
Seconddāśayasi dāśayathaḥ dāśayatha
Thirddāśayati dāśayataḥ dāśayanti


MiddleSingularDualPlural
Firstdāśaye dāśayāvahe dāśayāmahe
Seconddāśayase dāśayethe dāśayadhve
Thirddāśayate dāśayete dāśayante


PassiveSingularDualPlural
Firstdāśye dāśyāvahe dāśyāmahe
Seconddāśyase dāśyethe dāśyadhve
Thirddāśyate dāśyete dāśyante


Imperfect

ActiveSingularDualPlural
Firstadāśayam adāśayāva adāśayāma
Secondadāśayaḥ adāśayatam adāśayata
Thirdadāśayat adāśayatām adāśayan


MiddleSingularDualPlural
Firstadāśaye adāśayāvahi adāśayāmahi
Secondadāśayathāḥ adāśayethām adāśayadhvam
Thirdadāśayata adāśayetām adāśayanta


PassiveSingularDualPlural
Firstadāśye adāśyāvahi adāśyāmahi
Secondadāśyathāḥ adāśyethām adāśyadhvam
Thirdadāśyata adāśyetām adāśyanta


Optative

ActiveSingularDualPlural
Firstdāśayeyam dāśayeva dāśayema
Seconddāśayeḥ dāśayetam dāśayeta
Thirddāśayet dāśayetām dāśayeyuḥ


MiddleSingularDualPlural
Firstdāśayeya dāśayevahi dāśayemahi
Seconddāśayethāḥ dāśayeyāthām dāśayedhvam
Thirddāśayeta dāśayeyātām dāśayeran


PassiveSingularDualPlural
Firstdāśyeya dāśyevahi dāśyemahi
Seconddāśyethāḥ dāśyeyāthām dāśyedhvam
Thirddāśyeta dāśyeyātām dāśyeran


Imperative

ActiveSingularDualPlural
Firstdāśayāni dāśayāva dāśayāma
Seconddāśaya dāśayatam dāśayata
Thirddāśayatu dāśayatām dāśayantu


MiddleSingularDualPlural
Firstdāśayai dāśayāvahai dāśayāmahai
Seconddāśayasva dāśayethām dāśayadhvam
Thirddāśayatām dāśayetām dāśayantām


PassiveSingularDualPlural
Firstdāśyai dāśyāvahai dāśyāmahai
Seconddāśyasva dāśyethām dāśyadhvam
Thirddāśyatām dāśyetām dāśyantām


Future

ActiveSingularDualPlural
Firstdāśayiṣyāmi dāśayiṣyāvaḥ dāśayiṣyāmaḥ
Seconddāśayiṣyasi dāśayiṣyathaḥ dāśayiṣyatha
Thirddāśayiṣyati dāśayiṣyataḥ dāśayiṣyanti


MiddleSingularDualPlural
Firstdāśayiṣye dāśayiṣyāvahe dāśayiṣyāmahe
Seconddāśayiṣyase dāśayiṣyethe dāśayiṣyadhve
Thirddāśayiṣyate dāśayiṣyete dāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāśayitāsmi dāśayitāsvaḥ dāśayitāsmaḥ
Seconddāśayitāsi dāśayitāsthaḥ dāśayitāstha
Thirddāśayitā dāśayitārau dāśayitāraḥ

Participles

Past Passive Participle
dāśita m. n. dāśitā f.

Past Active Participle
dāśitavat m. n. dāśitavatī f.

Present Active Participle
dāśayat m. n. dāśayantī f.

Present Middle Participle
dāśayamāna m. n. dāśayamānā f.

Present Passive Participle
dāśyamāna m. n. dāśyamānā f.

Future Active Participle
dāśayiṣyat m. n. dāśayiṣyantī f.

Future Middle Participle
dāśayiṣyamāṇa m. n. dāśayiṣyamāṇā f.

Future Passive Participle
dāśya m. n. dāśyā f.

Future Passive Participle
dāśanīya m. n. dāśanīyā f.

Future Passive Participle
dāśayitavya m. n. dāśayitavyā f.

Indeclinable forms

Infinitive
dāśayitum

Absolutive
dāśayitvā

Absolutive
-dāśya

Periphrastic Perfect
dāśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria