Declension table of ?dāśayat

Deva

NeuterSingularDualPlural
Nominativedāśayat dāśayantī dāśayatī dāśayanti
Vocativedāśayat dāśayantī dāśayatī dāśayanti
Accusativedāśayat dāśayantī dāśayatī dāśayanti
Instrumentaldāśayatā dāśayadbhyām dāśayadbhiḥ
Dativedāśayate dāśayadbhyām dāśayadbhyaḥ
Ablativedāśayataḥ dāśayadbhyām dāśayadbhyaḥ
Genitivedāśayataḥ dāśayatoḥ dāśayatām
Locativedāśayati dāśayatoḥ dāśayatsu

Adverb -dāśayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria