Declension table of ?dāṣṭa

Deva

MasculineSingularDualPlural
Nominativedāṣṭaḥ dāṣṭau dāṣṭāḥ
Vocativedāṣṭa dāṣṭau dāṣṭāḥ
Accusativedāṣṭam dāṣṭau dāṣṭān
Instrumentaldāṣṭena dāṣṭābhyām dāṣṭaiḥ dāṣṭebhiḥ
Dativedāṣṭāya dāṣṭābhyām dāṣṭebhyaḥ
Ablativedāṣṭāt dāṣṭābhyām dāṣṭebhyaḥ
Genitivedāṣṭasya dāṣṭayoḥ dāṣṭānām
Locativedāṣṭe dāṣṭayoḥ dāṣṭeṣu

Compound dāṣṭa -

Adverb -dāṣṭam -dāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria