Declension table of ?dadāśāna

Deva

MasculineSingularDualPlural
Nominativedadāśānaḥ dadāśānau dadāśānāḥ
Vocativedadāśāna dadāśānau dadāśānāḥ
Accusativedadāśānam dadāśānau dadāśānān
Instrumentaldadāśānena dadāśānābhyām dadāśānaiḥ dadāśānebhiḥ
Dativedadāśānāya dadāśānābhyām dadāśānebhyaḥ
Ablativedadāśānāt dadāśānābhyām dadāśānebhyaḥ
Genitivedadāśānasya dadāśānayoḥ dadāśānānām
Locativedadāśāne dadāśānayoḥ dadāśāneṣu

Compound dadāśāna -

Adverb -dadāśānam -dadāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria