तिङन्तावली दाश्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदाष्टि दाष्टः दाशन्ति
मध्यमदाक्षि दाष्ठः दाष्ठ
उत्तमदाश्मि दाश्वः दाश्मः


आत्मनेपदेएकद्विबहु
प्रथमदाष्टे दाशाते दाशते
मध्यमदाक्षे दाशाथे दाड्ढ्वे
उत्तमदाशे दाश्वहे दाश्महे


कर्मणिएकद्विबहु
प्रथमदाश्यते दाश्येते दाश्यन्ते
मध्यमदाश्यसे दाश्येथे दाश्यध्वे
उत्तमदाश्ये दाश्यावहे दाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदाट् अदाष्टाम् अदाशन्
मध्यमअदाट् अदाष्टम् अदाष्ट
उत्तमअदाशम् अदाश्व अदाश्म


आत्मनेपदेएकद्विबहु
प्रथमअदाष्ट अदाशाताम् अदाशत
मध्यमअदाष्ठाः अदाशाथाम् अदाड्ढ्वम्
उत्तमअदाशि अदाश्वहि अदाश्महि


कर्मणिएकद्विबहु
प्रथमअदाश्यत अदाश्येताम् अदाश्यन्त
मध्यमअदाश्यथाः अदाश्येथाम् अदाश्यध्वम्
उत्तमअदाश्ये अदाश्यावहि अदाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदाश्यात् दाश्याताम् दाश्युः
मध्यमदाश्याः दाश्यातम् दाश्यात
उत्तमदाश्याम् दाश्याव दाश्याम


आत्मनेपदेएकद्विबहु
प्रथमदाशीत दाशीयाताम् दाशीरन्
मध्यमदाशीथाः दाशीयाथाम् दाशीध्वम्
उत्तमदाशीय दाशीवहि दाशीमहि


कर्मणिएकद्विबहु
प्रथमदाश्येत दाश्येयाताम् दाश्येरन्
मध्यमदाश्येथाः दाश्येयाथाम् दाश्येध्वम्
उत्तमदाश्येय दाश्येवहि दाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदाष्टु दाष्टाम् दाशन्तु
मध्यमदाड्ढि दाष्टम् दाष्ट
उत्तमदाशानि दाशाव दाशाम


आत्मनेपदेएकद्विबहु
प्रथमदाष्टाम् दाशाताम् दाशताम्
मध्यमदाक्ष्व दाशाथाम् दाड्ढ्वम्
उत्तमदाशै दाशावहै दाशामहै


कर्मणिएकद्विबहु
प्रथमदाश्यताम् दाश्येताम् दाश्यन्ताम्
मध्यमदाश्यस्व दाश्येथाम् दाश्यध्वम्
उत्तमदाश्यै दाश्यावहै दाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदाशिष्यति दाशिष्यतः दाशिष्यन्ति
मध्यमदाशिष्यसि दाशिष्यथः दाशिष्यथ
उत्तमदाशिष्यामि दाशिष्यावः दाशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदाशिष्यते दाशिष्येते दाशिष्यन्ते
मध्यमदाशिष्यसे दाशिष्येथे दाशिष्यध्वे
उत्तमदाशिष्ये दाशिष्यावहे दाशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाशिता दाशितारौ दाशितारः
मध्यमदाशितासि दाशितास्थः दाशितास्थ
उत्तमदाशितास्मि दाशितास्वः दाशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाश ददाशतुः ददाशुः
मध्यमददाशिथ ददाशथुः ददाश
उत्तमददाश ददाशिव ददाशिम


आत्मनेपदेएकद्विबहु
प्रथमददाशे ददाशाते ददाशिरे
मध्यमददाशिषे ददाशाथे ददाशिध्वे
उत्तमददाशे ददाशिवहे ददाशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदाश्यात् दाश्यास्ताम् दाश्यासुः
मध्यमदाश्याः दाश्यास्तम् दाश्यास्त
उत्तमदाश्यासम् दाश्यास्व दाश्यास्म

कृदन्त

क्त
दाष्ट m. n. दाष्टा f.

क्तवतु
दाष्टवत् m. n. दाष्टवती f.

शतृ
दाशत् m. n. दाशती f.

शानच्
दाशान m. n. दाशाना f.

शानच् कर्मणि
दाश्यमान m. n. दाश्यमाना f.

लुडादेश पर
दाशिष्यत् m. n. दाशिष्यन्ती f.

लुडादेश आत्म
दाशिष्यमाण m. n. दाशिष्यमाणा f.

तव्य
दाशितव्य m. n. दाशितव्या f.

यत्
दाश्य m. n. दाश्या f.

अनीयर्
दाशनीय m. n. दाशनीया f.

लिडादेश पर
ददाश्वस् m. n. ददाशुषी f.

लिडादेश आत्म
ददाशान m. n. ददाशाना f.

अव्यय

तुमुन्
दाशितुम्

क्त्वा
दाष्ट्वा

ल्यप्
॰दाश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदाशयति दाशयतः दाशयन्ति
मध्यमदाशयसि दाशयथः दाशयथ
उत्तमदाशयामि दाशयावः दाशयामः


आत्मनेपदेएकद्विबहु
प्रथमदाशयते दाशयेते दाशयन्ते
मध्यमदाशयसे दाशयेथे दाशयध्वे
उत्तमदाशये दाशयावहे दाशयामहे


कर्मणिएकद्विबहु
प्रथमदाश्यते दाश्येते दाश्यन्ते
मध्यमदाश्यसे दाश्येथे दाश्यध्वे
उत्तमदाश्ये दाश्यावहे दाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदाशयत् अदाशयताम् अदाशयन्
मध्यमअदाशयः अदाशयतम् अदाशयत
उत्तमअदाशयम् अदाशयाव अदाशयाम


आत्मनेपदेएकद्विबहु
प्रथमअदाशयत अदाशयेताम् अदाशयन्त
मध्यमअदाशयथाः अदाशयेथाम् अदाशयध्वम्
उत्तमअदाशये अदाशयावहि अदाशयामहि


कर्मणिएकद्विबहु
प्रथमअदाश्यत अदाश्येताम् अदाश्यन्त
मध्यमअदाश्यथाः अदाश्येथाम् अदाश्यध्वम्
उत्तमअदाश्ये अदाश्यावहि अदाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदाशयेत् दाशयेताम् दाशयेयुः
मध्यमदाशयेः दाशयेतम् दाशयेत
उत्तमदाशयेयम् दाशयेव दाशयेम


आत्मनेपदेएकद्विबहु
प्रथमदाशयेत दाशयेयाताम् दाशयेरन्
मध्यमदाशयेथाः दाशयेयाथाम् दाशयेध्वम्
उत्तमदाशयेय दाशयेवहि दाशयेमहि


कर्मणिएकद्विबहु
प्रथमदाश्येत दाश्येयाताम् दाश्येरन्
मध्यमदाश्येथाः दाश्येयाथाम् दाश्येध्वम्
उत्तमदाश्येय दाश्येवहि दाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदाशयतु दाशयताम् दाशयन्तु
मध्यमदाशय दाशयतम् दाशयत
उत्तमदाशयानि दाशयाव दाशयाम


आत्मनेपदेएकद्विबहु
प्रथमदाशयताम् दाशयेताम् दाशयन्ताम्
मध्यमदाशयस्व दाशयेथाम् दाशयध्वम्
उत्तमदाशयै दाशयावहै दाशयामहै


कर्मणिएकद्विबहु
प्रथमदाश्यताम् दाश्येताम् दाश्यन्ताम्
मध्यमदाश्यस्व दाश्येथाम् दाश्यध्वम्
उत्तमदाश्यै दाश्यावहै दाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदाशयिष्यति दाशयिष्यतः दाशयिष्यन्ति
मध्यमदाशयिष्यसि दाशयिष्यथः दाशयिष्यथ
उत्तमदाशयिष्यामि दाशयिष्यावः दाशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदाशयिष्यते दाशयिष्येते दाशयिष्यन्ते
मध्यमदाशयिष्यसे दाशयिष्येथे दाशयिष्यध्वे
उत्तमदाशयिष्ये दाशयिष्यावहे दाशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाशयिता दाशयितारौ दाशयितारः
मध्यमदाशयितासि दाशयितास्थः दाशयितास्थ
उत्तमदाशयितास्मि दाशयितास्वः दाशयितास्मः

कृदन्त

क्त
दाशित m. n. दाशिता f.

क्तवतु
दाशितवत् m. n. दाशितवती f.

शतृ
दाशयत् m. n. दाशयन्ती f.

शानच्
दाशयमान m. n. दाशयमाना f.

शानच् कर्मणि
दाश्यमान m. n. दाश्यमाना f.

लुडादेश पर
दाशयिष्यत् m. n. दाशयिष्यन्ती f.

लुडादेश आत्म
दाशयिष्यमाण m. n. दाशयिष्यमाणा f.

यत्
दाश्य m. n. दाश्या f.

अनीयर्
दाशनीय m. n. दाशनीया f.

तव्य
दाशयितव्य m. n. दाशयितव्या f.

अव्यय

तुमुन्
दाशयितुम्

क्त्वा
दाशयित्वा

ल्यप्
॰दाश्य

लिट्
दाशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria