Declension table of ?dāśāna

Deva

MasculineSingularDualPlural
Nominativedāśānaḥ dāśānau dāśānāḥ
Vocativedāśāna dāśānau dāśānāḥ
Accusativedāśānam dāśānau dāśānān
Instrumentaldāśānena dāśānābhyām dāśānaiḥ dāśānebhiḥ
Dativedāśānāya dāśānābhyām dāśānebhyaḥ
Ablativedāśānāt dāśānābhyām dāśānebhyaḥ
Genitivedāśānasya dāśānayoḥ dāśānānām
Locativedāśāne dāśānayoḥ dāśāneṣu

Compound dāśāna -

Adverb -dāśānam -dāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria