Declension table of ?dāśatī

Deva

FeminineSingularDualPlural
Nominativedāśatī dāśatyau dāśatyaḥ
Vocativedāśati dāśatyau dāśatyaḥ
Accusativedāśatīm dāśatyau dāśatīḥ
Instrumentaldāśatyā dāśatībhyām dāśatībhiḥ
Dativedāśatyai dāśatībhyām dāśatībhyaḥ
Ablativedāśatyāḥ dāśatībhyām dāśatībhyaḥ
Genitivedāśatyāḥ dāśatyoḥ dāśatīnām
Locativedāśatyām dāśatyoḥ dāśatīṣu

Compound dāśati - dāśatī -

Adverb -dāśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria