Conjugation tables of ?cup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcupāmi cupāvaḥ cupāmaḥ
Secondcupasi cupathaḥ cupatha
Thirdcupati cupataḥ cupanti


MiddleSingularDualPlural
Firstcupe cupāvahe cupāmahe
Secondcupase cupethe cupadhve
Thirdcupate cupete cupante


PassiveSingularDualPlural
Firstcupye cupyāvahe cupyāmahe
Secondcupyase cupyethe cupyadhve
Thirdcupyate cupyete cupyante


Imperfect

ActiveSingularDualPlural
Firstacupam acupāva acupāma
Secondacupaḥ acupatam acupata
Thirdacupat acupatām acupan


MiddleSingularDualPlural
Firstacupe acupāvahi acupāmahi
Secondacupathāḥ acupethām acupadhvam
Thirdacupata acupetām acupanta


PassiveSingularDualPlural
Firstacupye acupyāvahi acupyāmahi
Secondacupyathāḥ acupyethām acupyadhvam
Thirdacupyata acupyetām acupyanta


Optative

ActiveSingularDualPlural
Firstcupeyam cupeva cupema
Secondcupeḥ cupetam cupeta
Thirdcupet cupetām cupeyuḥ


MiddleSingularDualPlural
Firstcupeya cupevahi cupemahi
Secondcupethāḥ cupeyāthām cupedhvam
Thirdcupeta cupeyātām cuperan


PassiveSingularDualPlural
Firstcupyeya cupyevahi cupyemahi
Secondcupyethāḥ cupyeyāthām cupyedhvam
Thirdcupyeta cupyeyātām cupyeran


Imperative

ActiveSingularDualPlural
Firstcupāni cupāva cupāma
Secondcupa cupatam cupata
Thirdcupatu cupatām cupantu


MiddleSingularDualPlural
Firstcupai cupāvahai cupāmahai
Secondcupasva cupethām cupadhvam
Thirdcupatām cupetām cupantām


PassiveSingularDualPlural
Firstcupyai cupyāvahai cupyāmahai
Secondcupyasva cupyethām cupyadhvam
Thirdcupyatām cupyetām cupyantām


Future

ActiveSingularDualPlural
Firstcopiṣyāmi copiṣyāvaḥ copiṣyāmaḥ
Secondcopiṣyasi copiṣyathaḥ copiṣyatha
Thirdcopiṣyati copiṣyataḥ copiṣyanti


MiddleSingularDualPlural
Firstcopiṣye copiṣyāvahe copiṣyāmahe
Secondcopiṣyase copiṣyethe copiṣyadhve
Thirdcopiṣyate copiṣyete copiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcopitāsmi copitāsvaḥ copitāsmaḥ
Secondcopitāsi copitāsthaḥ copitāstha
Thirdcopitā copitārau copitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucopa cucupiva cucupima
Secondcucopitha cucupathuḥ cucupa
Thirdcucopa cucupatuḥ cucupuḥ


MiddleSingularDualPlural
Firstcucupe cucupivahe cucupimahe
Secondcucupiṣe cucupāthe cucupidhve
Thirdcucupe cucupāte cucupire


Benedictive

ActiveSingularDualPlural
Firstcupyāsam cupyāsva cupyāsma
Secondcupyāḥ cupyāstam cupyāsta
Thirdcupyāt cupyāstām cupyāsuḥ

Participles

Past Passive Participle
cupta m. n. cuptā f.

Past Active Participle
cuptavat m. n. cuptavatī f.

Present Active Participle
cupat m. n. cupantī f.

Present Middle Participle
cupamāna m. n. cupamānā f.

Present Passive Participle
cupyamāna m. n. cupyamānā f.

Future Active Participle
copiṣyat m. n. copiṣyantī f.

Future Middle Participle
copiṣyamāṇa m. n. copiṣyamāṇā f.

Future Passive Participle
copitavya m. n. copitavyā f.

Future Passive Participle
copya m. n. copyā f.

Future Passive Participle
copanīya m. n. copanīyā f.

Perfect Active Participle
cucupvas m. n. cucupuṣī f.

Perfect Middle Participle
cucupāna m. n. cucupānā f.

Indeclinable forms

Infinitive
copitum

Absolutive
cuptvā

Absolutive
-cupya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria