Declension table of ?copiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecopiṣyamāṇaḥ copiṣyamāṇau copiṣyamāṇāḥ
Vocativecopiṣyamāṇa copiṣyamāṇau copiṣyamāṇāḥ
Accusativecopiṣyamāṇam copiṣyamāṇau copiṣyamāṇān
Instrumentalcopiṣyamāṇena copiṣyamāṇābhyām copiṣyamāṇaiḥ copiṣyamāṇebhiḥ
Dativecopiṣyamāṇāya copiṣyamāṇābhyām copiṣyamāṇebhyaḥ
Ablativecopiṣyamāṇāt copiṣyamāṇābhyām copiṣyamāṇebhyaḥ
Genitivecopiṣyamāṇasya copiṣyamāṇayoḥ copiṣyamāṇānām
Locativecopiṣyamāṇe copiṣyamāṇayoḥ copiṣyamāṇeṣu

Compound copiṣyamāṇa -

Adverb -copiṣyamāṇam -copiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria