Declension table of ?copitavya

Deva

MasculineSingularDualPlural
Nominativecopitavyaḥ copitavyau copitavyāḥ
Vocativecopitavya copitavyau copitavyāḥ
Accusativecopitavyam copitavyau copitavyān
Instrumentalcopitavyena copitavyābhyām copitavyaiḥ copitavyebhiḥ
Dativecopitavyāya copitavyābhyām copitavyebhyaḥ
Ablativecopitavyāt copitavyābhyām copitavyebhyaḥ
Genitivecopitavyasya copitavyayoḥ copitavyānām
Locativecopitavye copitavyayoḥ copitavyeṣu

Compound copitavya -

Adverb -copitavyam -copitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria