Declension table of ?cupat

Deva

MasculineSingularDualPlural
Nominativecupan cupantau cupantaḥ
Vocativecupan cupantau cupantaḥ
Accusativecupantam cupantau cupataḥ
Instrumentalcupatā cupadbhyām cupadbhiḥ
Dativecupate cupadbhyām cupadbhyaḥ
Ablativecupataḥ cupadbhyām cupadbhyaḥ
Genitivecupataḥ cupatoḥ cupatām
Locativecupati cupatoḥ cupatsu

Compound cupat -

Adverb -cupantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria