Declension table of ?copiṣyantī

Deva

FeminineSingularDualPlural
Nominativecopiṣyantī copiṣyantyau copiṣyantyaḥ
Vocativecopiṣyanti copiṣyantyau copiṣyantyaḥ
Accusativecopiṣyantīm copiṣyantyau copiṣyantīḥ
Instrumentalcopiṣyantyā copiṣyantībhyām copiṣyantībhiḥ
Dativecopiṣyantyai copiṣyantībhyām copiṣyantībhyaḥ
Ablativecopiṣyantyāḥ copiṣyantībhyām copiṣyantībhyaḥ
Genitivecopiṣyantyāḥ copiṣyantyoḥ copiṣyantīnām
Locativecopiṣyantyām copiṣyantyoḥ copiṣyantīṣu

Compound copiṣyanti - copiṣyantī -

Adverb -copiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria