Declension table of ?copiṣyat

Deva

MasculineSingularDualPlural
Nominativecopiṣyan copiṣyantau copiṣyantaḥ
Vocativecopiṣyan copiṣyantau copiṣyantaḥ
Accusativecopiṣyantam copiṣyantau copiṣyataḥ
Instrumentalcopiṣyatā copiṣyadbhyām copiṣyadbhiḥ
Dativecopiṣyate copiṣyadbhyām copiṣyadbhyaḥ
Ablativecopiṣyataḥ copiṣyadbhyām copiṣyadbhyaḥ
Genitivecopiṣyataḥ copiṣyatoḥ copiṣyatām
Locativecopiṣyati copiṣyatoḥ copiṣyatsu

Compound copiṣyat -

Adverb -copiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria