Declension table of ?copya

Deva

NeuterSingularDualPlural
Nominativecopyam copye copyāni
Vocativecopya copye copyāni
Accusativecopyam copye copyāni
Instrumentalcopyena copyābhyām copyaiḥ
Dativecopyāya copyābhyām copyebhyaḥ
Ablativecopyāt copyābhyām copyebhyaḥ
Genitivecopyasya copyayoḥ copyānām
Locativecopye copyayoḥ copyeṣu

Compound copya -

Adverb -copyam -copyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria