Conjugation tables of an_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanimi anivaḥ animaḥ
Secondaniṣi anithaḥ anitha
Thirdaniti anitaḥ ananti


Imperfect

ActiveSingularDualPlural
Firstānam āniva ānima
Secondānīḥ ānaḥ ānitam ānita
Thirdānīt ānat ānitām ānan


Optative

ActiveSingularDualPlural
Firstanyām anyāva anyāma
Secondanyāḥ anyātam anyāta
Thirdanyāt anyātām anyuḥ


Imperative

ActiveSingularDualPlural
Firstanāni anāva anāma
Secondanihi anitam anita
Thirdanitu anitām anantu


Future

ActiveSingularDualPlural
Firstaniṣyāmi aniṣyāvaḥ aniṣyāmaḥ
Secondaniṣyasi aniṣyathaḥ aniṣyatha
Thirdaniṣyati aniṣyataḥ aniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstanitāsmi anitāsvaḥ anitāsmaḥ
Secondanitāsi anitāsthaḥ anitāstha
Thirdanitā anitārau anitāraḥ


Perfect

ActiveSingularDualPlural
Firstāna āniva ānima
Secondānitha ānathuḥ āna
Thirdāna ānatuḥ ānuḥ


Benedictive

ActiveSingularDualPlural
Firstanyāsam anyāsva anyāsma
Secondanyāḥ anyāstam anyāsta
Thirdanyāt anyāstām anyāsuḥ

Participles

Past Passive Participle
anita m. n. anitā f.

Past Active Participle
anitavat m. n. anitavatī f.

Present Active Participle
anat m. n. anatī f.

Future Active Participle
aniṣyat m. n. aniṣyantī f.

Perfect Active Participle
ānivas m. n. ānuṣī f.

Indeclinable forms

Infinitive
anitum

Absolutive
anitvā

Absolutive
-anya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstānayāmi ānayāvaḥ ānayāmaḥ
Secondānayasi ānayathaḥ ānayatha
Thirdānayati ānayataḥ ānayanti


MiddleSingularDualPlural
Firstānaye ānayāvahe ānayāmahe
Secondānayase ānayethe ānayadhve
Thirdānayate ānayete ānayante


PassiveSingularDualPlural
Firstānye ānyāvahe ānyāmahe
Secondānyase ānyethe ānyadhve
Thirdānyate ānyete ānyante


Imperfect

ActiveSingularDualPlural
Firstānayam ānayāva ānayāma
Secondānayaḥ ānayatam ānayata
Thirdānayat ānayatām ānayan


MiddleSingularDualPlural
Firstānaye ānayāvahi ānayāmahi
Secondānayathāḥ ānayethām ānayadhvam
Thirdānayata ānayetām ānayanta


PassiveSingularDualPlural
Firstānye ānyāvahi ānyāmahi
Secondānyathāḥ ānyethām ānyadhvam
Thirdānyata ānyetām ānyanta


Optative

ActiveSingularDualPlural
Firstānayeyam ānayeva ānayema
Secondānayeḥ ānayetam ānayeta
Thirdānayet ānayetām ānayeyuḥ


MiddleSingularDualPlural
Firstānayeya ānayevahi ānayemahi
Secondānayethāḥ ānayeyāthām ānayedhvam
Thirdānayeta ānayeyātām ānayeran


PassiveSingularDualPlural
Firstānyeya ānyevahi ānyemahi
Secondānyethāḥ ānyeyāthām ānyedhvam
Thirdānyeta ānyeyātām ānyeran


Imperative

ActiveSingularDualPlural
Firstānayāni ānayāva ānayāma
Secondānaya ānayatam ānayata
Thirdānayatu ānayatām ānayantu


MiddleSingularDualPlural
Firstānayai ānayāvahai ānayāmahai
Secondānayasva ānayethām ānayadhvam
Thirdānayatām ānayetām ānayantām


PassiveSingularDualPlural
Firstānyai ānyāvahai ānyāmahai
Secondānyasva ānyethām ānyadhvam
Thirdānyatām ānyetām ānyantām


Future

ActiveSingularDualPlural
Firstānayiṣyāmi ānayiṣyāvaḥ ānayiṣyāmaḥ
Secondānayiṣyasi ānayiṣyathaḥ ānayiṣyatha
Thirdānayiṣyati ānayiṣyataḥ ānayiṣyanti


MiddleSingularDualPlural
Firstānayiṣye ānayiṣyāvahe ānayiṣyāmahe
Secondānayiṣyase ānayiṣyethe ānayiṣyadhve
Thirdānayiṣyate ānayiṣyete ānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstānayitāsmi ānayitāsvaḥ ānayitāsmaḥ
Secondānayitāsi ānayitāsthaḥ ānayitāstha
Thirdānayitā ānayitārau ānayitāraḥ

Participles

Past Passive Participle
ānita m. n. ānitā f.

Past Active Participle
ānitavat m. n. ānitavatī f.

Present Active Participle
ānayat m. n. ānayantī f.

Present Middle Participle
ānayamāna m. n. ānayamānā f.

Present Passive Participle
ānyamāna m. n. ānyamānā f.

Future Active Participle
ānayiṣyat m. n. ānayiṣyantī f.

Future Middle Participle
ānayiṣyamāṇa m. n. ānayiṣyamāṇā f.

Future Passive Participle
ānya m. n. ānyā f.

Future Passive Participle
ānanīya m. n. ānanīyā f.

Indeclinable forms

Infinitive
ānayitum

Absolutive
ānayitvā

Absolutive
-ānya

Periphrastic Perfect
ānayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstaniniṣāmi aniniṣāvaḥ aniniṣāmaḥ
Secondaniniṣasi aniniṣathaḥ aniniṣatha
Thirdaniniṣati aniniṣataḥ aniniṣanti


PassiveSingularDualPlural
Firstaniniṣye aniniṣyāvahe aniniṣyāmahe
Secondaniniṣyase aniniṣyethe aniniṣyadhve
Thirdaniniṣyate aniniṣyete aniniṣyante


Imperfect

ActiveSingularDualPlural
Firstāniniṣam āniniṣāva āniniṣāma
Secondāniniṣaḥ āniniṣatam āniniṣata
Thirdāniniṣat āniniṣatām āniniṣan


PassiveSingularDualPlural
Firstāniniṣye āniniṣyāvahi āniniṣyāmahi
Secondāniniṣyathāḥ āniniṣyethām āniniṣyadhvam
Thirdāniniṣyata āniniṣyetām āniniṣyanta


Optative

ActiveSingularDualPlural
Firstaniniṣeyam aniniṣeva aniniṣema
Secondaniniṣeḥ aniniṣetam aniniṣeta
Thirdaniniṣet aniniṣetām aniniṣeyuḥ


PassiveSingularDualPlural
Firstaniniṣyeya aniniṣyevahi aniniṣyemahi
Secondaniniṣyethāḥ aniniṣyeyāthām aniniṣyedhvam
Thirdaniniṣyeta aniniṣyeyātām aniniṣyeran


Imperative

ActiveSingularDualPlural
Firstaniniṣāṇi aniniṣāva aniniṣāma
Secondaniniṣa aniniṣatam aniniṣata
Thirdaniniṣatu aniniṣatām aniniṣantu


PassiveSingularDualPlural
Firstaniniṣyai aniniṣyāvahai aniniṣyāmahai
Secondaniniṣyasva aniniṣyethām aniniṣyadhvam
Thirdaniniṣyatām aniniṣyetām aniniṣyantām


Future

ActiveSingularDualPlural
Firstaniniṣyāmi aniniṣyāvaḥ aniniṣyāmaḥ
Secondaniniṣyasi aniniṣyathaḥ aniniṣyatha
Thirdaniniṣyati aniniṣyataḥ aniniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaniniṣitāsmi aniniṣitāsvaḥ aniniṣitāsmaḥ
Secondaniniṣitāsi aniniṣitāsthaḥ aniniṣitāstha
Thirdaniniṣitā aniniṣitārau aniniṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstananineṣa ananiniṣiva ananiniṣima
Secondananineṣitha ananiniṣathuḥ ananiniṣa
Thirdananineṣa ananiniṣatuḥ ananiniṣuḥ

Participles

Past Passive Participle
aniniṣita m. n. aniniṣitā f.

Past Active Participle
aniniṣitavat m. n. aniniṣitavatī f.

Present Active Participle
aniniṣat m. n. aniniṣantī f.

Present Passive Participle
aniniṣyamāṇa m. n. aniniṣyamāṇā f.

Future Active Participle
aniniṣyat m. n. aniniṣyantī f.

Future Passive Participle
aniniṣaṇīya m. n. aniniṣaṇīyā f.

Future Passive Participle
aniniṣya m. n. aniniṣyā f.

Perfect Active Participle
ananiniṣvas m. n. ananiniṣuṣī f.

Indeclinable forms

Infinitive
aniniṣitum

Absolutive
aniniṣitvā

Absolutive
-aniniṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria