Declension table of ?aniniṣya

Deva

MasculineSingularDualPlural
Nominativeaniniṣyaḥ aniniṣyau aniniṣyāḥ
Vocativeaniniṣya aniniṣyau aniniṣyāḥ
Accusativeaniniṣyam aniniṣyau aniniṣyān
Instrumentalaniniṣyeṇa aniniṣyābhyām aniniṣyaiḥ aniniṣyebhiḥ
Dativeaniniṣyāya aniniṣyābhyām aniniṣyebhyaḥ
Ablativeaniniṣyāt aniniṣyābhyām aniniṣyebhyaḥ
Genitiveaniniṣyasya aniniṣyayoḥ aniniṣyāṇām
Locativeaniniṣye aniniṣyayoḥ aniniṣyeṣu

Compound aniniṣya -

Adverb -aniniṣyam -aniniṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria