Declension table of ?ānayiṣyat

Deva

NeuterSingularDualPlural
Nominativeānayiṣyat ānayiṣyantī ānayiṣyatī ānayiṣyanti
Vocativeānayiṣyat ānayiṣyantī ānayiṣyatī ānayiṣyanti
Accusativeānayiṣyat ānayiṣyantī ānayiṣyatī ānayiṣyanti
Instrumentalānayiṣyatā ānayiṣyadbhyām ānayiṣyadbhiḥ
Dativeānayiṣyate ānayiṣyadbhyām ānayiṣyadbhyaḥ
Ablativeānayiṣyataḥ ānayiṣyadbhyām ānayiṣyadbhyaḥ
Genitiveānayiṣyataḥ ānayiṣyatoḥ ānayiṣyatām
Locativeānayiṣyati ānayiṣyatoḥ ānayiṣyatsu

Adverb -ānayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria