Declension table of ?ānita

Deva

MasculineSingularDualPlural
Nominativeānitaḥ ānitau ānitāḥ
Vocativeānita ānitau ānitāḥ
Accusativeānitam ānitau ānitān
Instrumentalānitena ānitābhyām ānitaiḥ ānitebhiḥ
Dativeānitāya ānitābhyām ānitebhyaḥ
Ablativeānitāt ānitābhyām ānitebhyaḥ
Genitiveānitasya ānitayoḥ ānitānām
Locativeānite ānitayoḥ āniteṣu

Compound ānita -

Adverb -ānitam -ānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria