तिङन्तावली अन्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनिति अनितः अनन्ति
मध्यमअनिषि अनिथः अनिथ
उत्तमअनिमि अनिवः अनिमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनीत् आनत् आनिताम् आनन्
मध्यमआनीः आनः आनितम् आनित
उत्तमआनम् आनिव आनिम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्यात् अन्याताम् अन्युः
मध्यमअन्याः अन्यातम् अन्यात
उत्तमअन्याम् अन्याव अन्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनितु अनिताम् अनन्तु
मध्यमअनिहि अनितम् अनित
उत्तमअनानि अनाव अनाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनिष्यति अनिष्यतः अनिष्यन्ति
मध्यमअनिष्यसि अनिष्यथः अनिष्यथ
उत्तमअनिष्यामि अनिष्यावः अनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनिता अनितारौ अनितारः
मध्यमअनितासि अनितास्थः अनितास्थ
उत्तमअनितास्मि अनितास्वः अनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआन आनतुः आनुः
मध्यमआनिथ आनथुः आन
उत्तमआन आनिव आनिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्यात् अन्यास्ताम् अन्यासुः
मध्यमअन्याः अन्यास्तम् अन्यास्त
उत्तमअन्यासम् अन्यास्व अन्यास्म

कृदन्त

क्त
अनित m. n. अनिता f.

क्तवतु
अनितवत् m. n. अनितवती f.

शतृ
अनत् m. n. अनती f.

लुडादेश पर
अनिष्यत् m. n. अनिष्यन्ती f.

लिडादेश पर
आनिवस् m. n. आनुषी f.

अव्यय

तुमुन्
अनितुम्

क्त्वा
अनित्वा

ल्यप्
॰अन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआनयति आनयतः आनयन्ति
मध्यमआनयसि आनयथः आनयथ
उत्तमआनयामि आनयावः आनयामः


आत्मनेपदेएकद्विबहु
प्रथमआनयते आनयेते आनयन्ते
मध्यमआनयसे आनयेथे आनयध्वे
उत्तमआनये आनयावहे आनयामहे


कर्मणिएकद्विबहु
प्रथमआन्यते आन्येते आन्यन्ते
मध्यमआन्यसे आन्येथे आन्यध्वे
उत्तमआन्ये आन्यावहे आन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनयत् आनयताम् आनयन्
मध्यमआनयः आनयतम् आनयत
उत्तमआनयम् आनयाव आनयाम


आत्मनेपदेएकद्विबहु
प्रथमआनयत आनयेताम् आनयन्त
मध्यमआनयथाः आनयेथाम् आनयध्वम्
उत्तमआनये आनयावहि आनयामहि


कर्मणिएकद्विबहु
प्रथमआन्यत आन्येताम् आन्यन्त
मध्यमआन्यथाः आन्येथाम् आन्यध्वम्
उत्तमआन्ये आन्यावहि आन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआनयेत् आनयेताम् आनयेयुः
मध्यमआनयेः आनयेतम् आनयेत
उत्तमआनयेयम् आनयेव आनयेम


आत्मनेपदेएकद्विबहु
प्रथमआनयेत आनयेयाताम् आनयेरन्
मध्यमआनयेथाः आनयेयाथाम् आनयेध्वम्
उत्तमआनयेय आनयेवहि आनयेमहि


कर्मणिएकद्विबहु
प्रथमआन्येत आन्येयाताम् आन्येरन्
मध्यमआन्येथाः आन्येयाथाम् आन्येध्वम्
उत्तमआन्येय आन्येवहि आन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआनयतु आनयताम् आनयन्तु
मध्यमआनय आनयतम् आनयत
उत्तमआनयानि आनयाव आनयाम


आत्मनेपदेएकद्विबहु
प्रथमआनयताम् आनयेताम् आनयन्ताम्
मध्यमआनयस्व आनयेथाम् आनयध्वम्
उत्तमआनयै आनयावहै आनयामहै


कर्मणिएकद्विबहु
प्रथमआन्यताम् आन्येताम् आन्यन्ताम्
मध्यमआन्यस्व आन्येथाम् आन्यध्वम्
उत्तमआन्यै आन्यावहै आन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआनयिष्यति आनयिष्यतः आनयिष्यन्ति
मध्यमआनयिष्यसि आनयिष्यथः आनयिष्यथ
उत्तमआनयिष्यामि आनयिष्यावः आनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआनयिष्यते आनयिष्येते आनयिष्यन्ते
मध्यमआनयिष्यसे आनयिष्येथे आनयिष्यध्वे
उत्तमआनयिष्ये आनयिष्यावहे आनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआनयिता आनयितारौ आनयितारः
मध्यमआनयितासि आनयितास्थः आनयितास्थ
उत्तमआनयितास्मि आनयितास्वः आनयितास्मः

कृदन्त

क्त
आनित m. n. आनिता f.

क्तवतु
आनितवत् m. n. आनितवती f.

शतृ
आनयत् m. n. आनयन्ती f.

शानच्
आनयमान m. n. आनयमाना f.

शानच् कर्मणि
आन्यमान m. n. आन्यमाना f.

लुडादेश पर
आनयिष्यत् m. n. आनयिष्यन्ती f.

लुडादेश आत्म
आनयिष्यमाण m. n. आनयिष्यमाणा f.

यत्
आन्य m. n. आन्या f.

अनीयर्
आननीय m. n. आननीया f.

अव्यय

तुमुन्
आनयितुम्

क्त्वा
आनयित्वा

ल्यप्
॰आन्य

लिट्
आनयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमअनिनिषति अनिनिषतः अनिनिषन्ति
मध्यमअनिनिषसि अनिनिषथः अनिनिषथ
उत्तमअनिनिषामि अनिनिषावः अनिनिषामः


कर्मणिएकद्विबहु
प्रथमअनिनिष्यते अनिनिष्येते अनिनिष्यन्ते
मध्यमअनिनिष्यसे अनिनिष्येथे अनिनिष्यध्वे
उत्तमअनिनिष्ये अनिनिष्यावहे अनिनिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनिनिषत् आनिनिषताम् आनिनिषन्
मध्यमआनिनिषः आनिनिषतम् आनिनिषत
उत्तमआनिनिषम् आनिनिषाव आनिनिषाम


कर्मणिएकद्विबहु
प्रथमआनिनिष्यत आनिनिष्येताम् आनिनिष्यन्त
मध्यमआनिनिष्यथाः आनिनिष्येथाम् आनिनिष्यध्वम्
उत्तमआनिनिष्ये आनिनिष्यावहि आनिनिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनिनिषेत् अनिनिषेताम् अनिनिषेयुः
मध्यमअनिनिषेः अनिनिषेतम् अनिनिषेत
उत्तमअनिनिषेयम् अनिनिषेव अनिनिषेम


कर्मणिएकद्विबहु
प्रथमअनिनिष्येत अनिनिष्येयाताम् अनिनिष्येरन्
मध्यमअनिनिष्येथाः अनिनिष्येयाथाम् अनिनिष्येध्वम्
उत्तमअनिनिष्येय अनिनिष्येवहि अनिनिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनिनिषतु अनिनिषताम् अनिनिषन्तु
मध्यमअनिनिष अनिनिषतम् अनिनिषत
उत्तमअनिनिषाणि अनिनिषाव अनिनिषाम


कर्मणिएकद्विबहु
प्रथमअनिनिष्यताम् अनिनिष्येताम् अनिनिष्यन्ताम्
मध्यमअनिनिष्यस्व अनिनिष्येथाम् अनिनिष्यध्वम्
उत्तमअनिनिष्यै अनिनिष्यावहै अनिनिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनिनिष्यति अनिनिष्यतः अनिनिष्यन्ति
मध्यमअनिनिष्यसि अनिनिष्यथः अनिनिष्यथ
उत्तमअनिनिष्यामि अनिनिष्यावः अनिनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनिनिषिता अनिनिषितारौ अनिनिषितारः
मध्यमअनिनिषितासि अनिनिषितास्थः अनिनिषितास्थ
उत्तमअनिनिषितास्मि अनिनिषितास्वः अनिनिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननिनेष अननिनिषतुः अननिनिषुः
मध्यमअननिनेषिथ अननिनिषथुः अननिनिष
उत्तमअननिनेष अननिनिषिव अननिनिषिम

कृदन्त

क्त
अनिनिषित m. n. अनिनिषिता f.

क्तवतु
अनिनिषितवत् m. n. अनिनिषितवती f.

शतृ
अनिनिषत् m. n. अनिनिषन्ती f.

शानच् कर्मणि
अनिनिष्यमाण m. n. अनिनिष्यमाणा f.

लुडादेश पर
अनिनिष्यत् m. n. अनिनिष्यन्ती f.

अनीयर्
अनिनिषणीय m. n. अनिनिषणीया f.

यत्
अनिनिष्य m. n. अनिनिष्या f.

लिडादेश पर
अननिनिष्वस् m. n. अननिनिषुषी f.

अव्यय

तुमुन्
अनिनिषितुम्

क्त्वा
अनिनिषित्वा

ल्यप्
॰अनिनिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria