Declension table of ?ānitā

Deva

FeminineSingularDualPlural
Nominativeānitā ānite ānitāḥ
Vocativeānite ānite ānitāḥ
Accusativeānitām ānite ānitāḥ
Instrumentalānitayā ānitābhyām ānitābhiḥ
Dativeānitāyai ānitābhyām ānitābhyaḥ
Ablativeānitāyāḥ ānitābhyām ānitābhyaḥ
Genitiveānitāyāḥ ānitayoḥ ānitānām
Locativeānitāyām ānitayoḥ ānitāsu

Adverb -ānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria