Declension table of ?aniniṣat

Deva

MasculineSingularDualPlural
Nominativeaniniṣan aniniṣantau aniniṣantaḥ
Vocativeaniniṣan aniniṣantau aniniṣantaḥ
Accusativeaniniṣantam aniniṣantau aniniṣataḥ
Instrumentalaniniṣatā aniniṣadbhyām aniniṣadbhiḥ
Dativeaniniṣate aniniṣadbhyām aniniṣadbhyaḥ
Ablativeaniniṣataḥ aniniṣadbhyām aniniṣadbhyaḥ
Genitiveaniniṣataḥ aniniṣatoḥ aniniṣatām
Locativeaniniṣati aniniṣatoḥ aniniṣatsu

Compound aniniṣat -

Adverb -aniniṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria