Conjugation tables of ?aṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṃśayāmi aṃśayāvaḥ aṃśayāmaḥ
Secondaṃśayasi aṃśayathaḥ aṃśayatha
Thirdaṃśayati aṃśayataḥ aṃśayanti


MiddleSingularDualPlural
Firstaṃśaye aṃśayāvahe aṃśayāmahe
Secondaṃśayase aṃśayethe aṃśayadhve
Thirdaṃśayate aṃśayete aṃśayante


PassiveSingularDualPlural
Firstaṃśye aṃśyāvahe aṃśyāmahe
Secondaṃśyase aṃśyethe aṃśyadhve
Thirdaṃśyate aṃśyete aṃśyante


Imperfect

ActiveSingularDualPlural
Firstāṃśayam āṃśayāva āṃśayāma
Secondāṃśayaḥ āṃśayatam āṃśayata
Thirdāṃśayat āṃśayatām āṃśayan


MiddleSingularDualPlural
Firstāṃśaye āṃśayāvahi āṃśayāmahi
Secondāṃśayathāḥ āṃśayethām āṃśayadhvam
Thirdāṃśayata āṃśayetām āṃśayanta


PassiveSingularDualPlural
Firstāṃśye āṃśyāvahi āṃśyāmahi
Secondāṃśyathāḥ āṃśyethām āṃśyadhvam
Thirdāṃśyata āṃśyetām āṃśyanta


Optative

ActiveSingularDualPlural
Firstaṃśayeyam aṃśayeva aṃśayema
Secondaṃśayeḥ aṃśayetam aṃśayeta
Thirdaṃśayet aṃśayetām aṃśayeyuḥ


MiddleSingularDualPlural
Firstaṃśayeya aṃśayevahi aṃśayemahi
Secondaṃśayethāḥ aṃśayeyāthām aṃśayedhvam
Thirdaṃśayeta aṃśayeyātām aṃśayeran


PassiveSingularDualPlural
Firstaṃśyeya aṃśyevahi aṃśyemahi
Secondaṃśyethāḥ aṃśyeyāthām aṃśyedhvam
Thirdaṃśyeta aṃśyeyātām aṃśyeran


Imperative

ActiveSingularDualPlural
Firstaṃśayāni aṃśayāva aṃśayāma
Secondaṃśaya aṃśayatam aṃśayata
Thirdaṃśayatu aṃśayatām aṃśayantu


MiddleSingularDualPlural
Firstaṃśayai aṃśayāvahai aṃśayāmahai
Secondaṃśayasva aṃśayethām aṃśayadhvam
Thirdaṃśayatām aṃśayetām aṃśayantām


PassiveSingularDualPlural
Firstaṃśyai aṃśyāvahai aṃśyāmahai
Secondaṃśyasva aṃśyethām aṃśyadhvam
Thirdaṃśyatām aṃśyetām aṃśyantām


Future

ActiveSingularDualPlural
Firstaṃśayiṣyāmi aṃśayiṣyāvaḥ aṃśayiṣyāmaḥ
Secondaṃśayiṣyasi aṃśayiṣyathaḥ aṃśayiṣyatha
Thirdaṃśayiṣyati aṃśayiṣyataḥ aṃśayiṣyanti


MiddleSingularDualPlural
Firstaṃśayiṣye aṃśayiṣyāvahe aṃśayiṣyāmahe
Secondaṃśayiṣyase aṃśayiṣyethe aṃśayiṣyadhve
Thirdaṃśayiṣyate aṃśayiṣyete aṃśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṃśayitāsmi aṃśayitāsvaḥ aṃśayitāsmaḥ
Secondaṃśayitāsi aṃśayitāsthaḥ aṃśayitāstha
Thirdaṃśayitā aṃśayitārau aṃśayitāraḥ

Participles

Past Passive Participle
aṃśita m. n. aṃśitā f.

Past Active Participle
aṃśitavat m. n. aṃśitavatī f.

Present Active Participle
aṃśayat m. n. aṃśayantī f.

Present Middle Participle
aṃśayamāna m. n. aṃśayamānā f.

Present Passive Participle
aṃśyamāna m. n. aṃśyamānā f.

Future Active Participle
aṃśayiṣyat m. n. aṃśayiṣyantī f.

Future Middle Participle
aṃśayiṣyamāṇa m. n. aṃśayiṣyamāṇā f.

Future Passive Participle
aṃśayitavya m. n. aṃśayitavyā f.

Future Passive Participle
aṃśya m. n. aṃśyā f.

Future Passive Participle
aṃśanīya m. n. aṃśanīyā f.

Indeclinable forms

Infinitive
aṃśayitum

Absolutive
aṃśayitvā

Absolutive
-aṃśya

Periphrastic Perfect
aṃśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria