Declension table of ?aṃśitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṃśitaḥ | aṃśitau | aṃśitāḥ |
Vocative | aṃśita | aṃśitau | aṃśitāḥ |
Accusative | aṃśitam | aṃśitau | aṃśitān |
Instrumental | aṃśitena | aṃśitābhyām | aṃśitaiḥ |
Dative | aṃśitāya | aṃśitābhyām | aṃśitebhyaḥ |
Ablative | aṃśitāt | aṃśitābhyām | aṃśitebhyaḥ |
Genitive | aṃśitasya | aṃśitayoḥ | aṃśitānām |
Locative | aṃśite | aṃśitayoḥ | aṃśiteṣu |